Loading...
अथर्ववेद > काण्ड 5 > सूक्त 22

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 5/ सूक्त 22/ मन्त्र 2
    सूक्त - भृग्वङ्गिराः देवता - तक्मनाशनः छन्दः - त्रिष्टुप् सूक्तम् - तक्मनाशन सूक्त

    अ॒यं यो विश्वा॒न्हरि॑तान्कृ॒णोष्यु॑च्छो॒चय॑न्न॒ग्निरि॑वाभिदु॒न्वन्। अधा॒ हि त॑क्मन्नर॒सो हि भू॒या अधा॒ न्य॑ङ्ङध॒राङ् वा॒ परे॑हि ॥

    स्वर सहित पद पाठ

    अ॒यम् । य: । विश्वा॑न् । हरि॑तान् । कृ॒णोषि॑ । उ॒त्ऽशो॒चय॑न् । अ॒ग्नि:ऽइ॑व । अ॒भि॒ऽदु॒न्वन् । अध॑ । हि ।त॒क्म॒न् ।अ॒र॒स:। हि । भू॒या: । अध॑ । न्य᳡ङ् । अ॒ध॒राङ् । वा॒ । परा॑ । इ॒हि॒ ॥२२.२॥


    स्वर रहित मन्त्र

    अयं यो विश्वान्हरितान्कृणोष्युच्छोचयन्नग्निरिवाभिदुन्वन्। अधा हि तक्मन्नरसो हि भूया अधा न्यङ्ङधराङ् वा परेहि ॥

    स्वर रहित पद पाठ

    अयम् । य: । विश्वान् । हरितान् । कृणोषि । उत्ऽशोचयन् । अग्नि:ऽइव । अभिऽदुन्वन् । अध । हि ।तक्मन् ।अरस:। हि । भूया: । अध । न्यङ् । अधराङ् । वा । परा । इहि ॥२२.२॥

    अथर्ववेद - काण्ड » 5; सूक्त » 22; मन्त्र » 2

    पदार्थ -

    १. हे (तक्मन्) = ज्वर । (य: अयम्) = जो यह तू (विश्वान्) = सबको (हरितान् कृणोषि) = निस्तेजता के कारण पीला-पीला-सा कर देता है, (उच्छोचयन) = जो सन्तप्त करता हुआ (अग्नि: इव अभिदुन्वन्) = अग्नि के समान उपतप्त करता हुआ होता है। २. हे ज्वर! वह तू (अध) = अब (हि) = निश्चय से (अरसा: हि भूया:) = निःसार-निस्तेज ही हो जाए। (अध) = अब (न्यङ्) = तेरी गति नीचे की ओर हो (वा अधराङ्) = निश्चय से उतर जा, (परा इहि) = तू हमसे सुदूर चला जा।

    भावार्थ -

    ज्वर हमें निस्तेज करता है। यह सन्तप्त करके कष्ट देता है। इसे हम उचित औषधोपचार के द्वारा नष्ट करें।

    इस भाष्य को एडिट करें
    Top