अथर्ववेद - काण्ड 5/ सूक्त 22/ मन्त्र 11
सूक्त - भृग्वङ्गिराः
देवता - तक्मनाशनः
छन्दः - अनुष्टुप्
सूक्तम् - तक्मनाशन सूक्त
मा स्मै॒तान्त्सखी॑न्कुरुथा ब॒लासं॑ का॒समु॑द्यु॒गम्। मा स्मातो॒ऽर्वाङैः पुन॒स्तत्त्वा॑ तक्म॒न्नुप॑ ब्रुवे ॥
स्वर सहित पद पाठमा । स्म॒ । ए॒तान् । सखी॑न् । कु॒रु॒था॒: । ब॒लास॑म् । का॒सम् । उ॒त्ऽयु॒गम् । मा । स्म॒ । अत॑: । अ॒र्वाङ् । आ । ऐ॒: । पुन॑: । तत् । त्वा॒ । त॒क्म॒न् । उप॑ । ब्रु॒वे॒ ॥२२.११॥
स्वर रहित मन्त्र
मा स्मैतान्त्सखीन्कुरुथा बलासं कासमुद्युगम्। मा स्मातोऽर्वाङैः पुनस्तत्त्वा तक्मन्नुप ब्रुवे ॥
स्वर रहित पद पाठमा । स्म । एतान् । सखीन् । कुरुथा: । बलासम् । कासम् । उत्ऽयुगम् । मा । स्म । अत: । अर्वाङ् । आ । ऐ: । पुन: । तत् । त्वा । तक्मन् । उप । ब्रुवे ॥२२.११॥
अथर्ववेद - काण्ड » 5; सूक्त » 22; मन्त्र » 11
विषय - बलासं, कासं, उद्यगम्
पदार्थ -
१. हे (तक्मन्) = ज्वर ! तू (बलासम्) = कफ़ को, (कासम्) = खाँसी को (उधुगम्) = क्षय को [युगि वर्जने] (एतान्) = इन सबको (सखीन् मा स्म कुरुथा:) = मित्र मत बना। ज्वर के साथ कफ़ [बलगम], खाँसी व क्षय का उपद्रव न खड़ा हो जाए। २. (अतः अर्वाङ्मा स्म ऐ:) = इसलिए तू हमारे समीप मत आ। ज्चर के साथ कितने ही उपद्रव आ खड़े होते है, अतः यह हमारे समीप नहीं आये तभी ठीक है। पुनः फिर मैं (त्वा) = तुझे (तत् उपबुवे) = वह बात कहता हूँ कि तू हमारे समीप मत आ।
भावार्थ -
ज्वर के साथ कफ, खाँसी, क्षय आदि कितने ही उपद्रव उठ खड़े होते है, अत: ज्वर हमारे समीप न ही आये।
इस भाष्य को एडिट करें