अथर्ववेद - काण्ड 5/ सूक्त 22/ मन्त्र 12
सूक्त - भृग्वङ्गिराः
देवता - तक्मनाशनः
छन्दः - अनुष्टुप्
सूक्तम् - तक्मनाशन सूक्त
तक्म॒न्भ्रात्रा॑ ब॒लासे॑न॒ स्वस्रा॒ कासि॑कया स॒ह। पा॒प्मा भ्रातृ॑व्येण स॒ह गच्छा॒मुमर॑णं॒ जन॑म् ॥
स्वर सहित पद पाठतक्म॑न् । भ्रात्रा॑ । ब॒लासे॑न् । स्वस्रा॑ । कासि॑कया । स॒ह । पा॒प्मा । भ्रातृ॑व्येण । स॒ह । गच्छ॑ । अ॒मुम् । अर॑णम् । जन॑म् ॥२२.१२॥
स्वर रहित मन्त्र
तक्मन्भ्रात्रा बलासेन स्वस्रा कासिकया सह। पाप्मा भ्रातृव्येण सह गच्छामुमरणं जनम् ॥
स्वर रहित पद पाठतक्मन् । भ्रात्रा । बलासेन् । स्वस्रा । कासिकया । सह । पाप्मा । भ्रातृव्येण । सह । गच्छ । अमुम् । अरणम् । जनम् ॥२२.१२॥
अथर्ववेद - काण्ड » 5; सूक्त » 22; मन्त्र » 12
विषय - अरणं जनम्
पदार्थ -
१. हे (तक्मन्) = ज्वर! तू (भ्रात्रा बलासेन) = अपने भाई कफ़ के साथ, (स्वस्त्रा कासिकया सह) = बहिन के तुल्य खाँसी के साथ, (पाप्मा भ्रातव्येण सह) = [पाप्मना] क्षय नामक पापरोग भतीजे के साथ (अमुम्) = उस (अरणम्) = अवद्य [रण शब्दे], निन्दनीय (जनम्) = मनुष्य के पास (गच्छ) = जा |
भावार्थ -
कफ़, खाँसी व क्षय के साथ यह ज्वर पापी को ही प्राप्त हो।
इस भाष्य को एडिट करें