अथर्ववेद - काण्ड 5/ सूक्त 30/ मन्त्र 13
ऐतु॑ प्रा॒ण ऐतु॒ मन॒ ऐतु॒ चक्षु॒रथो॒ बल॑म्। शरी॑रमस्य॒ सम्वि॑दां॒ तत्प॒द्भ्यां प्रति॑ तिष्ठतु ॥
स्वर सहित पद पाठआ । ए॒तु॒ । प्रा॒ण: । आ । ए॒तु॒ । मन॑: । आ । ए॒तु॒ । चक्षु॑: । अथो॒ इति॑ । बल॑म् । शरी॑रम् । अ॒स्य॒ । सम् । वि॒दा॒म् । तत् । प॒त्ऽभ्याम् । प्रति॑ । ति॒ष्ठ॒तु॒ ॥३०.१३॥
स्वर रहित मन्त्र
ऐतु प्राण ऐतु मन ऐतु चक्षुरथो बलम्। शरीरमस्य सम्विदां तत्पद्भ्यां प्रति तिष्ठतु ॥
स्वर रहित पद पाठआ । एतु । प्राण: । आ । एतु । मन: । आ । एतु । चक्षु: । अथो इति । बलम् । शरीरम् । अस्य । सम् । विदाम् । तत् । पत्ऽभ्याम् । प्रति । तिष्ठतु ॥३०.१३॥
अथर्ववेद - काण्ड » 5; सूक्त » 30; मन्त्र » 13
विषय - प्राण, मन, चक्षु, बल-वृद्धि
पदार्थ -
१. इस शरीर में (प्राण: आ एतु) = प्रथम प्राण आये, फिर (मनः आ एतु) = मन का आगमन हो, (चक्षुः आ एतु) = तब आँख आदि इन्द्रियाँ प्राप्त हों, (अथो बलम्) = तत्पश्चात् शरीर में बल का सञ्चार हो। २. तब (अस्य) = इसका (शरीरम्) = शरीर (विदाम्) = बुद्धि को (सम्) = [पतु] सम्यक् प्रास हो। (तत्) = तब (पद्भ्याम् प्रतितिष्ठत) = पाँवों से प्रतिष्ठित हो-पाँवों पर खड़ा होकर कार्य करनेवाला हो|
भावार्थ -
शरीर में क्रमश: 'प्राण, मन, चक्षु, बल व बुद्धि' का प्रवेश होता है और तब वह पाँवों पर प्रतिष्ठित होकर कार्यों को करने लगता है।
इस भाष्य को एडिट करें