Loading...
अथर्ववेद > काण्ड 5 > सूक्त 30

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 5/ सूक्त 30/ मन्त्र 9
    सूक्त - चातनः देवता - आयुः छन्दः - भुरिगनुष्टुप् सूक्तम् - दीर्घायुष्य सूक्त

    अ॑ङ्गभे॒दो अ॑ङ्गज्व॒रो यश्च॑ ते हृदयाम॒यः। यक्ष्मः॑ श्ये॒न इ॑व॒ प्राप॑प्तद्व॒चा सा॒ढः प॑रस्त॒राम् ॥

    स्वर सहित पद पाठ

    अ॒ङ्ग॒ऽभे॒द: । अ॒ङ्ग॒ऽज्व॒र: । य: । च॒ । ते॒ । हृ॒द॒य॒ऽआ॒म॒य: । यक्ष्म॑: । श्ये॒न:ऽइ॑व । प्र । अ॒प॒प्त॒त् । वा॒चा । सा॒ढ: । प॒र॒:ऽत॒राम् ॥३०.९॥


    स्वर रहित मन्त्र

    अङ्गभेदो अङ्गज्वरो यश्च ते हृदयामयः। यक्ष्मः श्येन इव प्रापप्तद्वचा साढः परस्तराम् ॥

    स्वर रहित पद पाठ

    अङ्गऽभेद: । अङ्गऽज्वर: । य: । च । ते । हृदयऽआमय: । यक्ष्म: । श्येन:ऽइव । प्र । अपप्तत् । वाचा । साढ: । पर:ऽतराम् ॥३०.९॥

    अथर्ववेद - काण्ड » 5; सूक्त » 30; मन्त्र » 9

    पदार्थ -

    १. (अङ्गभेदः) = अवयवों का टूटना-अवयवों की पीड़ा, (अङ्गज्वरः) = अङ्गों का ज्वर (यः च ते हृदयामयः) = और जो तेरे हृदय का रोग है, वह (यक्ष्मः) = रोग (वाचा साढ:) = मेरी वाणी से पराजित हुआ-हुआ (परस्तराम्) = बहुत दूर (प्रापमत्) = भाग जाए। इसप्रकार वेग से भाग जाए (इव) = जैसेकि (श्येन:) = बाज़पक्षी वेग से उड़ जाता है।

    भावार्थ -

    वैद्य रोगो से कहता है कि तेरा सब विकार अभी इसप्रकार दूर चला जाता है, जैसेकि बाजपक्षी शीघ्रता से उड़ जाता है।

    इस भाष्य को एडिट करें
    Top