अथर्ववेद - काण्ड 5/ सूक्त 30/ मन्त्र 9
सूक्त - चातनः
देवता - आयुः
छन्दः - भुरिगनुष्टुप्
सूक्तम् - दीर्घायुष्य सूक्त
अ॑ङ्गभे॒दो अ॑ङ्गज्व॒रो यश्च॑ ते हृदयाम॒यः। यक्ष्मः॑ श्ये॒न इ॑व॒ प्राप॑प्तद्व॒चा सा॒ढः प॑रस्त॒राम् ॥
स्वर सहित पद पाठअ॒ङ्ग॒ऽभे॒द: । अ॒ङ्ग॒ऽज्व॒र: । य: । च॒ । ते॒ । हृ॒द॒य॒ऽआ॒म॒य: । यक्ष्म॑: । श्ये॒न:ऽइ॑व । प्र । अ॒प॒प्त॒त् । वा॒चा । सा॒ढ: । प॒र॒:ऽत॒राम् ॥३०.९॥
स्वर रहित मन्त्र
अङ्गभेदो अङ्गज्वरो यश्च ते हृदयामयः। यक्ष्मः श्येन इव प्रापप्तद्वचा साढः परस्तराम् ॥
स्वर रहित पद पाठअङ्गऽभेद: । अङ्गऽज्वर: । य: । च । ते । हृदयऽआमय: । यक्ष्म: । श्येन:ऽइव । प्र । अपप्तत् । वाचा । साढ: । पर:ऽतराम् ॥३०.९॥
अथर्ववेद - काण्ड » 5; सूक्त » 30; मन्त्र » 9
विषय - अङ्गभेदः, अङ्गज्वरः
पदार्थ -
१. (अङ्गभेदः) = अवयवों का टूटना-अवयवों की पीड़ा, (अङ्गज्वरः) = अङ्गों का ज्वर (यः च ते हृदयामयः) = और जो तेरे हृदय का रोग है, वह (यक्ष्मः) = रोग (वाचा साढ:) = मेरी वाणी से पराजित हुआ-हुआ (परस्तराम्) = बहुत दूर (प्रापमत्) = भाग जाए। इसप्रकार वेग से भाग जाए (इव) = जैसेकि (श्येन:) = बाज़पक्षी वेग से उड़ जाता है।
भावार्थ -
वैद्य रोगो से कहता है कि तेरा सब विकार अभी इसप्रकार दूर चला जाता है, जैसेकि बाजपक्षी शीघ्रता से उड़ जाता है।
इस भाष्य को एडिट करें