Loading...
अथर्ववेद > काण्ड 5 > सूक्त 30

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 5/ सूक्त 30/ मन्त्र 8
    सूक्त - चातनः देवता - आयुः छन्दः - अनुष्टुप् सूक्तम् - दीर्घायुष्य सूक्त

    मा बि॑भे॒र्न म॑रिष्यसि ज॒रद॑ष्टिं कृणोमि त्वा। निर॑वोचम॒हं यक्ष्म॒मङ्गे॑भ्यो अङ्गज्व॒रं तव॑ ॥

    स्वर सहित पद पाठ

    मा । बि॒भे॒: । न । म॒रि॒ष्य॒सि॒ । ज॒रत्ऽअ॑ष्टिम् । कृ॒णो॒मि॒ । त्वा॒ । नि: । अ॒वो॒च॒म् । अ॒हम् । यक्ष्म॑म् । अङ्गे॑भ्य: । अ॒ङ्ग॒ऽज्व॒रम् । तव॑ ॥३०.८॥


    स्वर रहित मन्त्र

    मा बिभेर्न मरिष्यसि जरदष्टिं कृणोमि त्वा। निरवोचमहं यक्ष्ममङ्गेभ्यो अङ्गज्वरं तव ॥

    स्वर रहित पद पाठ

    मा । बिभे: । न । मरिष्यसि । जरत्ऽअष्टिम् । कृणोमि । त्वा । नि: । अवोचम् । अहम् । यक्ष्मम् । अङ्गेभ्य: । अङ्गऽज्वरम् । तव ॥३०.८॥

    अथर्ववेद - काण्ड » 5; सूक्त » 30; मन्त्र » 8

    पदार्थ -

    १. वैद्य रोगी से कहता है कि (मा विभे:) = डर मत, (न मरिष्यसि) = तु मरेगा नहीं। मैं (त्वा) = तुझे (जरदिष्टिं कृणोमि) = पूर्ण जरावस्था तक जीवन को व्याप्त करनेवाला बनाता हूँ। २. (अहम्) = मैं (तव) = तेरे (अड़ेभ्यः) = अङ्गों से (अङ्गज्वरम्) = अङ्गज्वर को तथा (यक्ष्मम्) = यक्ष्मारोग को (निरवोचम्) = बाहर निकाल देता हूँ।

    भावार्थ -

    वैद्य रोगी को उत्साहित करता हुआ कहता है कि मैं तुझे अभी नीरोग किये देता हूँ। तू मरेगा नहीं। डर मत, तू पूर्ण आयुष्य को प्राप्त करेगा।

    इस भाष्य को एडिट करें
    Top