अथर्ववेद - काण्ड 5/ सूक्त 30/ मन्त्र 1
सूक्त - चातनः
देवता - आयुः
छन्दः - पथ्यापङ्क्तिः
सूक्तम् - दीर्घायुष्य सूक्त
आ॒वत॑स्त आ॒वतः॑ परा॒वत॑स्त आ॒वतः॑। इ॒हैव भ॑व॒ मा नु गा॒ मा पूर्वा॒ननु॑ गाः पि॒तॄनसुं॑ बध्नामि ते दृ॒ढम् ॥
स्वर सहित पद पाठआ॒ऽवत॑: । ते॒ । आ॒ऽवत॑: । प॒रा॒ऽवत॑: । ते॒ । आ॒ उ॒न्मो॒च॒न॒प्र॒मो॒च॒ने इत्यु॑न्मोचनऽप्रमोच॒ने । उ॒भे इति॑ । वा॒चा । व॒दा॒मि॒ । ते॒ वत॑: । इ॒ह । ए॒व । भ॒व॒ । मा । नु । गा॒: । मा । पूर्वा॑न् । अनु॑ । गा॒: । पि॒तृन् । असु॑म् । ब॒ध्ना॒मि॒ । ते॒ । दृ॒ढम् ॥३०.१॥
स्वर रहित मन्त्र
आवतस्त आवतः परावतस्त आवतः। इहैव भव मा नु गा मा पूर्वाननु गाः पितॄनसुं बध्नामि ते दृढम् ॥
स्वर रहित पद पाठआऽवत: । ते । आऽवत: । पराऽवत: । ते । आ उन्मोचनप्रमोचने इत्युन्मोचनऽप्रमोचने । उभे इति । वाचा । वदामि । ते वत: । इह । एव । भव । मा । नु । गा: । मा । पूर्वान् । अनु । गा: । पितृन् । असुम् । बध्नामि । ते । दृढम् ॥३०.१॥
अथर्ववेद - काण्ड » 5; सूक्त » 30; मन्त्र » 1
विषय - असुं बध्नामि ते दृढम्
पदार्थ -
१. (ते आवतः आवत:) = हे पुरुष! तेरे समीप-से-समीप, (ते परावतः आवत:) = तुझसे दूर से-दूर देश से भी (ते असं दृढं बध्नामि) = तेरे प्राण को बलपूर्वक बाँधता हूँ। (इह एव भव) = तु यहाँ ही हो, (पूर्वान् मा नु गा:) = अपने मृत पुरुषों के पीछे मत हो जा। (पितृ मा अनु गा:) = तुझे जन्म देनेवाले अपने पितरों के पीछे मत चला जा।
भावार्थ -
मैं तुझमें प्राणशक्ति का धारण करता हूँ। तू अपने पूर्वजों के पीछे शीघ्र जानेवाला मत हो। तू पूर्ण जीवन को प्राप्त कर।
इस भाष्य को एडिट करें