Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 10/ मन्त्र 8
    ऋषिः - वरुण ऋषिः देवता - यजमानो देवता छन्दः - कृति, स्वरः - निषादः
    1

    क्ष॒त्रस्योल्ब॑मसि क्ष॒त्रस्य॑ ज॒राय्व॑सि क्ष॒त्रस्य॒ योनि॑रसि क्ष॒त्रस्य॒ नाभि॑र॒सीन्द्र॑स्य॒ वार्त्रघ्नमसि मि॒त्रस्या॑सि॒ वरु॑णस्यासि॒ त्वया॒यं वृ॒त्रं व॑धेत्। दृ॒वासि॑ रु॒जासि॑ क्षु॒मासि॑। पा॒तैनं॒ प्राञ्चं॑ पा॒तैनं॒ प्र॒त्यञ्चं॑ पा॒तैनं॑ ति॒र्यञ्चं॑ दि॒ग्भ्यः पा॑त॥८॥

    स्वर सहित पद पाठ

    क्ष॒त्रस्य॑। उल्ब॑म्। अ॒सि॒। क्ष॒त्रस्य॑। ज॒रायु॑। अ॒सि॒। क्ष॒त्रस्य॑। योनिः॑। अ॒सि॒। क्ष॒त्रस्य॑। नाभिः॑। अ॒सि॒। इन्द्र॑स्य। वार्त्र॑घ्न॒मिति वार्त्र॑ऽघ्नम्। अ॒सि॒। मि॒त्रस्य॑। अ॒सि॒। वरु॑णस्य। अ॒सि॒। त्वया॑। अ॒यम्। वृ॒त्रम्। व॒धे॒त्। दृ॒वा। अ॒सि॒। रु॒जा। अ॒सि॒। क्षु॒मा। अ॒सि॒। पा॒त। ए॒न॒म्। प्राञ्च॑म्। पा॒त। ए॒न॒म्। प्र॒त्यञ्च॑म्। पा॒त। ए॒न॒म्। ति॒र्यञ्च॑म्। दि॒ग्भ्य इति॑ दि॒क्ऽभ्यः पा॒त॒ ॥८॥


    स्वर रहित मन्त्र

    क्षत्रस्योल्वमसि क्षत्रस्य जराय्वसि क्षत्रस्य योनिरसि क्षत्रस्य नाभिरसीन्द्रस्य वात्रघ्नमसी मित्रस्यासि वरुणस्यासि त्वयायँवृत्रँवधेत् । दृवासि रुजासि क्षुमासि । पातैनम्प्राञ्चम्पातैनम्प्रत्यञ्चम्पातैन्तिर्यञ्चन्दिग्भ्यः पात ॥


    स्वर रहित पद पाठ

    क्षत्रस्य। उल्बम्। असि। क्षत्रस्य। जरायु। असि। क्षत्रस्य। योनिः। असि। क्षत्रस्य। नाभिः। असि। इन्द्रस्य। वार्त्रघ्नमिति वार्त्रऽघ्नम्। असि। मित्रस्य। असि। वरुणस्य। असि। त्वया। अयम्। वृत्रम्। वधेत्। दृवा। असि। रुजा। असि। क्षुमा। असि। पात। एनम्। प्राञ्चम्। पात। एनम्। प्रत्यञ्चम्। पात। एनम्। तिर्यञ्चम्। दिग्भ्य इति दिक्ऽभ्यः पात॥८॥

    यजुर्वेद - अध्याय » 10; मन्त्र » 8
    Acknowledgment

    भावार्थ -

    हे राजन् ! सू (चत्रस्य) राष्ट्र के क्षात्रबल का ( उत्वम् असि ) गर्भ की रक्षा करनेवाले श्रावरण के समान रक्षक है। (क्षत्रत्य जरायु असि) तू क्षात्रबल का जरायु, जेर के समान आवरण है। तू स्वयं ( क्षत्रस्य योनिः असि ) क्षत्रबल का आश्रय है । तू ( क्षत्रस्य नाभि: असि ) तू क्षात्रबल का केन्द्र हैं । हे शस्त्र और शस्त्रधारिन् ! तू ( इन्दस्य ) राजा के ( वार्त्रघ्न्नम् ) शत्रु नाशक बल स्वरूप है। तू ( मित्रस्य वरुणस्य ) सर्व स्नेही और शत्रुओं के वारक राजपदाधिकारियों के योग्य अस्त्र शस्त्र ( असि ) है । ( त्वया ) तुझ द्वारा (अयम् ) यह राजा ( वृत्रम् ) विघ्नकारी शत्रु को ( वधेत् ) विनाश करे। तू ( दृवा असि ) शत्रुओं के गढ़ों को तोड़ने हारा है। तू ( रुजा असि ) बाण के समान शत्रुओं को पीड़ा दायक है। तू ( क्षुमा असि ) शत्रुओं को कंपा देनेवाली शक्ति है । हे वीर सैनिक पुरुषो! आप लोग ( प्राञ्चं ) आगे बढ़ते हुए ( एनं ) इस राजा की (पात) रक्षा करो। ( पुनस् प्रत्यञ्चं पात ) इसको पीछे जाते की रक्षा करो । ( एनं तिर्यञ्चं पात ) इसको तिरछे जाते की रक्षा करो। इस राजा को तुम लोग ( दिभ्यः पात ) समस्त दिशाओं से रक्षा करो || शत० ५ ।३ । ५ । २०-३० ॥ इस मन्त्र से राज्याभिषेक के अवसर पर राजा को तार्प्य, पाण्डव, अधि- वास नामक तीन वस्त्र, एक उष्णीष, धनुष और तीन बाण दिये जाते हैं ।

    ऋषि | देवता | छन्द | स्वर -

    तार्प्यपाण्ड्वासोष्णीषाणि धनुरिषवश्च देवताः । स्वराट् कृतिः । निषादः ॥

    इस भाष्य को एडिट करें
    Top