Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 10/ मन्त्र 1
    ऋषिः - वरुण ऋषिः देवता - आपो देवताः छन्दः - निचृत् आर्षी त्रिष्टुप्, स्वरः - धैवतः
    1

    अ॒पो दे॒वा मधु॑मतीरगृभ्ण॒न्नर्ज॑स्वती राज॒स्वश्चिता॑नाः। याभि॑र्मि॒त्रावरु॑णाव॒भ्यषि॑ञ्च॒न् याभि॒रिन्द्र॒मन॑य॒न्नत्यरा॑तीः॥१॥

    स्वर सहित पद पाठ

    अ॒पः। दे॒वाः। मधु॑मती॒रिति॒ मधु॑ऽमतीः। अ॒गृ॒भ्ण॒न्। ऊर्ज॑स्वतीः। राज॒स्व᳕ इति॑ राज॒ऽस्वः᳖। चिता॑नाः। याभिः॑। मि॒त्रावरु॑णौ। अ॒भि। असि॑ञ्चन्। याभिः॑। इन्द्र॑म्। अन॑यन्। अति॑। अरा॑तीः ॥१॥


    स्वर रहित मन्त्र

    अपो देवा मधुमतीरगृभ्णन्नूर्जस्वती राजस्वश्चितानाः । भिर्मित्रावरुणावभ्यषिञ्चन्याभिरिन्द्रमनयन्नत्यरातीः ॥


    स्वर रहित पद पाठ

    अपः। देवाः। मधुमतीरिति मधुऽमतीः। अगृभ्णन्। ऊर्जस्वतीः। राजस्व इति राजऽस्वः। चितानाः। याभिः। मित्रावरुणौ। अभि। असिञ्चन्। याभिः। इन्द्रम्। अनयन्। अति। अरातीः॥१॥

    यजुर्वेद - अध्याय » 10; मन्त्र » 1
    Acknowledgment

    भावार्थ -

    ( देवा: ) देव, विद्वान् पुरुष ( मधुमती : अपः ) मधुर गुण- चाले जलों के समान ( मधुमतीः ) ज्ञान और बल, क्रियाशक्ति से युक्त (अपः) आप्त प्रजाजनों को ( अगृभ्णन् ) ग्रहण करते हैं। जो स्वयं ( ऊर्जस्वती: ) अनादि समृद्धिवाले ( चितानाः ) ज्ञानवाले या विवेक से कार्य करनेवाले हैं और ( राजस्वः ) राजा को बनाने या उसके अभिषेक- - करने में समर्थ हैं। (याभिः ) जिनके बल से ( देवाः ) विजिगीषु, विद्वान् पुरुष ( मित्रावरुणौ ) मित्र और वरुण दोनों का ( अभिषिन्छन् ) अभिषेक करते हैं । और ( याभि: ) जिनसे ( इन्द्रम् ) ऐश्वर्यवान् राजा- -को ( अरातीः ) कर न देनेवाले समस्त शत्रुओं के ( अति अनयन् ) ऊपर विजय प्राप्त कराते हैं । शतः ५। । ३।४।३॥

    ऋषि | देवता | छन्द | स्वर -

    वरुण ऋषिः । आपोः देवताः । निचृदार्षी त्रिष्टुप् । धैवतः ॥

    इस भाष्य को एडिट करें
    Top