यजुर्वेद - अध्याय 10/ मन्त्र 14
ऊ॒र्ध्वामारो॑ह प॒ङ्क्तिस्त्वा॑वतु शाक्वररैव॒ते साम॑नी त्रिणवत्रयस्त्रि॒ꣳशौ स्तोमौ॑ हेमन्तशिशि॒रावृ॒तू वर्चो॒ द्रवि॑णं॒ प्रत्य॑स्तं॒ नमु॑चेः॒ शिरः॑॥१४॥
स्वर सहित पद पाठऊ॒र्ध्वाम्। आ। रो॒ह॒। प॒ङ्क्तिः। त्वा॒। अ॒व॒तु॒। शा॒क्व॒र॒रै॒वतेऽइति॑ शाक्वररै॒वते। साम॑नी॒ऽइति॑ सामनी। त्रि॒ण॒व॒त्र॒य॒स्त्रिꣳशौ। त्रि॒न॒व॒त्र॒य॒स्त्रि॒ꣳशाविति॑ त्रिनवऽत्रयस्त्रि॒ꣳशौ। स्तोमौ॑। हे॒म॒न्त॒शि॒शि॒रौ। ऋ॒तूऽइत्यृ॒तू। वर्चः॑। द्रवि॑णम्। प्रत्य॑स्त॒मिति॒ प्रति॑ऽअस्तम्। नमु॑चेः। शिरः॑ ॥१४॥
स्वर रहित मन्त्र
ऊर्ध्वामारोह पङ्क्तिस्त्वावतु शाक्वररैवते सामनी त्रिणवत्रयस्त्रिँशौ स्तोमौ हेमन्तशिशिरावृतू वर्चा द्रविणम्प्रत्यस्तन्नमुचेः शिरः ॥
स्वर रहित पद पाठ
ऊर्ध्वाम्। आ। रोह। पङ्क्तिः। त्वा। अवतु। शाक्वररैवतेऽइति शाक्वररैवते। सामनीऽइति सामनी। त्रिणवत्रयस्त्रिꣳशौ। त्रिनवत्रयस्त्रिꣳशाविति त्रिनवऽत्रयस्त्रिꣳशौ। स्तोमौ। हेमन्तशिशिरौ। ऋतूऽइत्यृतू। वर्चः। द्रविणम्। प्रत्यस्तमिति प्रतिऽअस्तम्। नमुचेः। शिरः॥१४॥
विषय - दुष्टों का नाश । राजा की रक्षा।
भावार्थ -
( ऊर्ध्वाम् आरोह) ऊर्ध्व दिशा की ओर चढ़, उधर आक्रमण कर । ( पंक्तिः, शाक्कररेवते सामनी, त्रिनवत्रयस्त्रिंशौ स्तोमौ, हेमन्तशिशिरौ ऋतू, वर्चः द्रविणाम् त्वा अवतु ) पंक्ति छन्द, शाक्कर और रैवत साम, त्रिनक और त्रयस्त्रिंश नामक दोनों स्तोम, हेमन्त और शिशिर दोनों ऋतु और वर्चस तेजरूप धन ये तेरी रक्षा करें। ( नमुचेः पापाचार को न छोड़नेवाले का ( शिरः ) शिर ( प्रति अस्तम् ) काटकर फेंक दिया जाय । शत० ५ | ४।१ ७-९ ॥ ( १०-१४ ) - (१) दन्दशूकाः-नैते क्रिमयो नाक्रिमयः यद् दन्दशूकाः । लोहिता इव हि दन्दशूकाः । श० ५ । ४ । १ । २ ॥ लाल धमूड़ २।४।१।२ या लाल बर्र दन्दशूक कहाता है, वह बिना प्रयोजन काटता है । उसी के स्वभाव वाले व्यर्थ परपीड़क लोग भी दन्दशूक कहाते हैं । (२) 'प्राची' - प्राची हि दिग् अग्नेः । श० ६ । ३ । ३ । २ ॥ अग्नि नेत्रेभ्यो देवेभ्यः पुरः सद्भ्यः स्वाहा । यजु० ९ । ३५ ॥ अथैनामिन्द्रं प्राच्यां दिशि वसवः देवा अभ्यषिञ्चन् साम्राज्याय । ए० ८। १४ ।। वसव- स्त्वा पुरस्तादभिषिञ्चतु गायत्रेण छन्दसा । तै०२ । ७ । १५ । ५ ॥ तेजो वै ब्रह्मवर्चसं प्राची दिक् ॥ ऐ० १ । ८ ॥ ( ३ ) 'गायत्री' – सेयं सर्वा कृत्वा मन्यमाना अगायत् । यद्गायद् तस्मादियं पृथिवी गायत्री । श० ६ । १ । १ । १५ ॥ गायत्रोऽयं भूलोकः । कौ० ८।९ ॥ गायत्री वसूनां पत्नी । गो उ० २ । ९ ॥ गायत्री वै रथन्तर- स्य योनिः । तां० १५ । १० । ५ ॥ या द्यौः सा अनुमतिः सा एवं गायत्री । ऐ० २ । १७ ॥ ( ४ ) ' रथन्तरं साम - अभित्वा शूर नोनुम ( ऋ० ७ । ३२ । "२२ २२ ) इत्यस्यामृचि उत्पन्नं साम रथन्तरम् । ऐ० ४ | १३ सायणः । इयं वै पृथिवी रथन्तरम् । ऐ० ८।१ ॥ वाग् वै रथन्तरम् ऐ० ४ । २८ ॥ रथन्तरं वै सम्राट् । तै० १।४ । ४ । ९॥ ( १ ) ' न्निवृत् स्तोमः ' - वायुर्वा आशुः त्रिवृत् । श० ८ । ४ ।१ । ९ ॥ वज्रो वै त्रिवृत् । श० ३ | ३ | ४ | तेजो वै त्रिवृत् तां० २।१७ ॥ २ ॥ ब्रह्मवर्चसं वै त्रिवृत् । तां० ७ ।६ ।३ ॥ ( ६ ) 'वसन्त ऋतुः ' - तस्य अनेः रथगृत्सश्च रथौजाश्च सेनानी ग्रामण्यौ इति वासन्तिकौ तावृत् । श० ८ । ६ । १ । १६ ॥ बसन्तो वै ब्राह्मणस्य ऋतुः । तै ०१।१।२।६ ॥
टिप्पणी -
० शिशिरा ऋतू' इति काण्व० ।
Acknowledgment
Book Scanning By:
Sri Durga Prasad Agarwal
Typing By:
N/A
Conversion to Unicode/OCR By:
Dr. Naresh Kumar Dhiman (Chair Professor, MDS University, Ajmer)
Donation for Typing/OCR By:
N/A
First Proofing By:
Acharya Chandra Dutta Sharma
Second Proofing By:
Pending
Third Proofing By:
Pending
Donation for Proofing By:
N/A
Databasing By:
Sri Jitendra Bansal
Websiting By:
Sri Raj Kumar Arya
Donation For Websiting By:
Shri Virendra Agarwal
Co-ordination By:
Sri Virendra Agarwal