Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 15/ मन्त्र 35
    ऋषिः - परमेष्ठी ऋषिः देवता - अग्निर्देवता छन्दः - उष्णिक् स्वरः - ऋषभः
    0

    अग्ने॒ वाज॑स्य॒ गोम॑त॒ऽईशा॑नः सहसो यहो। अ॒स्मे धे॑हि जातवेदो॒ महि॒ श्रवः॑॥३५॥

    स्वर सहित पद पाठ

    अग्ने॑। वाज॑स्य। गोम॑त॒ इति॒ गोऽम॑तः। ईशा॑नः। स॒ह॒सः॒। य॒हो॒ इति॑ यहो। अ॒स्मे इत्य॒स्मे। धे॒हि॒। जा॒त॒वे॒द॒ इति॑ जातऽवेदः। महि॑। श्रवः॑ ॥३५ ॥


    स्वर रहित मन्त्र

    अग्ने वाजस्य गोमतऽईशानः सहसो यहो । अस्मे धेहि जातवेदो महि श्रवः ॥


    स्वर रहित पद पाठ

    अग्ने। वाजस्य। गोमत इति गोऽमतः। ईशानः। सहसः। यहो इति यहो। अस्मे इत्यस्मे। धेहि। जातवेद इति जातऽवेदः। महि। श्रवः॥३५॥

    यजुर्वेद - अध्याय » 15; मन्त्र » 35
    Acknowledgment

    भावार्थ -
    हे (सहसः यहो ) बल के कारण उच्च पद को प्राप्त और आदरपूर्वक सम्बोधन करने योग्य राजन् ! हे (अग्ने) अग्रणी नेतः । तू ( गोमतः ) गौ आदि पशु सम्पत्ति से युक्तं ( वाजस्य) ऐश्वर्य का ( ईशानः ) स्वामी है । हे ( जातवेदः ) ऐश्वर्यवान् ! राजन् ! ( अस्मे ) हमें तू ( महि श्रच:) बड़ा भारी अन्न आदि ऐश्वर्य, कीर्ति ( हि ) प्रदान कर । 'यहुः' - यातेर्व्हातेश्रौणादिके मृगय्वादित्वात् कुप्रत्यये निपातनाद्रप- सिद्धिः । यातः प्राप्तः पुण्यवशेन हूयते च स्वनाम्ना, इति यहुरिति देवराजः । बहुर्यातश्च्राहूतश्वेति माधवः ॥

    ऋषि | देवता | छन्द | स्वर - गोतम ऋषिः अग्निर्देवता । उष्णिक् । ऋषभः ॥

    इस भाष्य को एडिट करें
    Top