Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 15/ मन्त्र 42
    ऋषिः - परमेष्ठी ऋषिः देवता - अग्निर्देवता छन्दः - आर्षी पङ्क्तिः स्वरः - पञ्चमः
    1

    सोऽअ॒ग्निर्यो वसु॑र्गृ॒णे सं यमा॒य॑न्ति धे॒नवः॑। समर्व॑न्तो रघु॒द्रुवः॒ सꣳसु॑जा॒तासः॑ सू॒रय॒ऽइष॑ꣳ स्तो॒तृभ्य॒ऽआ भ॑र॥४२॥

    स्वर सहित पद पाठ

    सः। अ॒ग्निः। यः। वसुः॑। गृ॒णे। सम्। यम्। आ॒यन्तीत्या॒ऽयन्ति॑। धे॒नवः॑। सम्। अर्व॑न्तः। र॒घु॒द्रुव॒ इति॑ रघु॒ऽद्रुवः॑। सम्। सु॒जा॒तास॒ इति॑ सुऽजा॒तासः॑। सू॒रयः॑। इष॑म्। स्तो॒तृभ्य॒ इति॑ स्तो॒तृभ्यः॑। आ। भ॒र॒ ॥४२ ॥


    स्वर रहित मन्त्र

    सोऽअग्निर्या वसुर्गृणे सँयमायन्ति धेनवः । समर्वन्तो रघुद्रुवः सँ सुजातासः सूरयऽइषँ स्तोतृभ्यऽआ भर ॥


    स्वर रहित पद पाठ

    सः। अग्निः। यः। वसुः। गृणे। सम्। यम्। आयन्तीत्याऽयन्ित। धेनवः। सम्। अर्वन्तः। रघुद्रुव इति रघुऽद्रुवः। सम्। सुजातास इति सुऽजातासः। सूरयः। इषम्। स्तोतृभ्य इति स्तोतृभ्यः। आ। भर॥४२॥

    यजुर्वेद - अध्याय » 15; मन्त्र » 42
    Acknowledgment

    भावार्थ -
    ( यः वसुः ) जो सबको बसाने वाला है। और (यं धेनवः सम् आयान्ति) जिसके पास दुधार गौवों के समान समृद्ध प्रजाएं शरण आती हैं। और ( रघुद्रवः अर्वन्तः ) तीव्रवेग से जाने वाले अश्व और अश्वारोही पुरुष ( ये सम् प्रायन्ति ) जिसके पास शरण आते हैं। और ( यम् ) जिसके पास ( सुजातासः सूरयः) उत्तम रूप से विद्या आदि में कुशल विद्वान पुरुष पहुंचते हैं ( सः अग्निः ) वह 'अग्नि' प्रकाशवान् तेजस्वी नेता कहाने योग्य है (गृणे) ऐसा मैं कहता हूं । हे राजन् ! ( स्तोतृभ्यः ) उत्तम गुणों के वक्ता विद्वानों को तू ( इषं आ भर ) अन्न आदि भोग्य पदार्थ प्रदान कर ।

    ऋषि | देवता | छन्द | स्वर - अग्निर्देवता । निचृत् पंक्तिः । पञ्चमः ॥

    इस भाष्य को एडिट करें
    Top