अथर्ववेद - काण्ड 10/ सूक्त 6/ मन्त्र 12
सूक्त - बृहस्पतिः
देवता - फालमणिः, वनस्पतिः
छन्दः - त्र्यवसाना षट्पदा त्रिष्टुब्गर्भा जगती
सूक्तम् - मणि बन्धन सूक्त
यमब॑ध्ना॒द्बृह॒स्पति॒र्वाता॑य म॒णिमा॒शवे॑। तेने॒मां म॒णिना॑ कृ॒षिम॒श्विना॑व॒भि र॑क्षतः। स भि॒षग्भ्यां॒ महो॑ दुहे॒ भूयो॑भूयः॒ श्वःश्व॒स्तेन॒ त्वं द्वि॑ष॒तो ज॑हि ॥
स्वर सहित पद पाठयम् । अब॑ध्नात् । बृह॒स्पति॑: । वाता॑य । म॒णिम् । आ॒शवे॑ । तेन॑ । इ॒माम् । म॒णिना॑ । कृ॒षिम् । अ॒श्विनौ॑ । अ॒भि । र॒क्ष॒त॒: । स: । भि॒षक्ऽभ्या॑म् । मह॑: । दु॒हे॒ । भूय॑:ऽभूय:। श्व:ऽश्व॑: । तेन॑ । त्वम् । द्वि॒ष॒त: । ज॒हि॒ ॥६.१२॥
स्वर रहित मन्त्र
यमबध्नाद्बृहस्पतिर्वाताय मणिमाशवे। तेनेमां मणिना कृषिमश्विनावभि रक्षतः। स भिषग्भ्यां महो दुहे भूयोभूयः श्वःश्वस्तेन त्वं द्विषतो जहि ॥
स्वर रहित पद पाठयम् । अबध्नात् । बृहस्पति: । वाताय । मणिम् । आशवे । तेन । इमाम् । मणिना । कृषिम् । अश्विनौ । अभि । रक्षत: । स: । भिषक्ऽभ्याम् । मह: । दुहे । भूय:ऽभूय:। श्व:ऽश्व: । तेन । त्वम् । द्विषत: । जहि ॥६.१२॥
अथर्ववेद - काण्ड » 10; सूक्त » 6; मन्त्र » 12
विषय - शिरोमणि पुरुषों का वर्णन।
भावार्थ -
(बृहस्पतिः) वेदज्ञ बृहस्पति पद पर स्थित महामात्य (आशवे वाताय) आशुगामी प्रचण्डवान् जिस प्रकार मेघ को समुद्र से लाकर पृथिवी पर वर्षा देता है उसी प्रकार अपने प्रबल यन्त्रों से जलधाराओं और नदियों नहरों को बनाने के कार्य के लिये (यम् मणिम्) जिस नर-रत्न को (अबध्नात्) राष्ट्र के कार्य में नियुक्त करता है। (तेन) उस नर-रत्न के बल से (अश्विनौ) राष्ट्र के नर नारी लोग (इमां कृषिम्) इस अन्न की खेती को (अभि रक्षतः) रक्षा करते हैं। (सः) वही नर-रत्न (भिषग्भ्याम्) दोनों प्रकार के ओषधि चिकित्सक और शल्यचिकित्सक के लिये (भूयोभूयः) अधिकाधिक (महः) महत्वपूर्ण पदार्थ (दुहे) उत्पन्न करता है। हे राजन् (तेन श्वः श्वः) उससे भविष्य में तू (द्विषतः जहि) शत्रुओं का विनाश कर।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - बृहस्पतिर्ऋषिः। फालमणिस्त वनस्पतिर्देवता। १, ४, २१ गायत्र्याः, ३ आप्या, ५ षट्पदा जगती, ६ सप्तपदा विराट् शक्वरी, ७-९ त्र्यवसाना अष्टपदा अष्टयः, १० नवपदा धृतिः, ११, २३-२७ पथ्यापंक्तिः, १२-१७ त्र्यवसाना षट्पदाः शक्वर्यः, २० पथ्यापंक्तिः, ३१ त्र्यवसाना षट्पदा जगती, ३५ पञ्चपदा अनुष्टुब् गर्भा जगती, २, १८, १९, २१, २२, २८-३०, ३२-३४ अनुष्टुभः। पञ्चत्रिंशदृचं सूक्तम्॥
इस भाष्य को एडिट करें