अथर्ववेद - काण्ड 10/ सूक्त 6/ मन्त्र 18
सूक्त - बृहस्पतिः
देवता - फालमणिः, वनस्पतिः
छन्दः - अनुष्टुप्
सूक्तम् - मणि बन्धन सूक्त
ऋ॒तव॒स्तम॑बध्नतार्त॒वास्तम॑बध्नत। सं॑वत्स॒रस्तं ब॒द्ध्वा सर्वं॑ भू॒तं वि र॑क्षति ॥
स्वर सहित पद पाठऋ॒तव॑: । तम् । अ॒ब॒ध्न॒त॒ । आ॒र्त॒वा: । तम् । अ॒ब॒ध्न॒त॒ । स॒म्ऽव॒त्स॒र: । तम् । ब॒ध्द्वा । सर्व॑म् । भू॒तम् । वि । र॒क्ष॒ति॒ ॥६.१८॥
स्वर रहित मन्त्र
ऋतवस्तमबध्नतार्तवास्तमबध्नत। संवत्सरस्तं बद्ध्वा सर्वं भूतं वि रक्षति ॥
स्वर रहित पद पाठऋतव: । तम् । अबध्नत । आर्तवा: । तम् । अबध्नत । सम्ऽवत्सर: । तम् । बध्द्वा । सर्वम् । भूतम् । वि । रक्षति ॥६.१८॥
अथर्ववेद - काण्ड » 10; सूक्त » 6; मन्त्र » 18
विषय - शिरोमणि पुरुषों का वर्णन।
भावार्थ -
(ऋतवः) ऋतुगण (तम्) उसको (अबध्नत) अपने में बांधते हैं, धारण करते हैं, (आर्तवाः तम् बध्नत) ‘आर्त्तव’ उसको बांधते, धारण करते हैं। (तं) उस नर-रत्न को (संवत्सरः) संवत्सर भी बांधकर (सर्वं भूतं) समस्त प्राणिसमूह को (वि रक्षति) विविध प्रकार से पालन करता है। अर्थात् ऋतु, ऋतु के भाग और संवत्सर=वर्ष जिस प्रकार सूर्य को धारण करते हैं और प्रजा का पालन करते हैं उसी प्रकार प्रजाएं अधिकारी-गण और राजा भी ऐसे नर-रत्नों को स्वयं अपने राष्ट्र में नियुक्त करके नाना प्रकार से प्राणियों का पालन करता है।
(१) ‘ऋतवः’—याः षड्विभूतयः ऋतवस्ते। जै० उ० १। २१। १॥ तद् यानि यानि भूतानि ऋतवस्ते। श० ६। १। ३। ८। अग्नयो वा ऋतवः। श० ६। २। १। ३६॥ ऋतवो वै सोमस्य राज्ञो राजभ्रातरो यथा मनुष्यस्य। ऐ० १। १३॥ ऋतवः पितरः। कौ० ५। ७॥ ऋतवो होत्राशंसिनः। कौ० २९। ८॥ ऋतवो वा होत्राः। गो० पू० ५। ३॥ सदस्या ऋतवोऽभवन्। तै० ३। १३। ९। ४॥ ऋतवो वै विश्वेदेवाः। श० ७। १। १। ४३॥
(२) ‘ऋतव्याः’—ऋतव एते यद् ऋतव्याः। श० ८। ७। १। १॥ क्षत्रं वा ऋतव्याः विश इमाः इतरा इष्टकाः। श० ८। ७। १। २॥ इमे वै लोकाः ऋतव्याः। श० ८। ७। १। १२ ॥
(३) ‘संवत्सरः’—यः स भूतानां पतिः संवत्सरः सः। श० ६। १। ३। ८ ॥ संवत्सरो वै प्रजापतिरेकरातविधः। श० १०। २। ६। १॥ संवत्सरो वै पिता वैश्वानरः प्रजापतिः। श० १। ५। १। १६॥ संवत्सरो वै सोमो राजा। ऋ० ४। ५३। ७॥ सुमेकः संवत्सर स्वेको हवै नामैतद् यत् सुमेकः इति। श० १। ७। २। २६॥ संवत्सरो वै समस्तः सहस्रवान् स्तोकान् पुष्टिमान्। ऐ० २। ४१॥
(१) छः विभूतियें, समस्त प्राणी, विद्वान् पुरुष, राजा के राज-भाई, अर्थात् राज शासन के सहयोगी अधिकारी गण, वृद्ध पिताजन, याज्ञिक विद्वान् सदस्य-गण ‘ऋतु’ कहते हैं। (२) क्षत्रिय सैनिक गण ‘ऋतव्य’ हैं, या समस्त राष्ट्र वासी लोग ही ऋतव्य हैं। (३) प्राणियों का पालक, प्रजापति, समस्त लोगों का हितकारी, प्रजापालक राजा सब में उत्तम एकाधिपति, बलवान्, पुष्टिमान्, पुरुष ‘संवत्सर’ है। अध्यात्म क्षेत्र में ऋतु, ऋतव्य=प्राण, संवत्सर पुरुष शरीर और मणि=आत्मा।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - बृहस्पतिर्ऋषिः। फालमणिस्त वनस्पतिर्देवता। १, ४, २१ गायत्र्याः, ३ आप्या, ५ षट्पदा जगती, ६ सप्तपदा विराट् शक्वरी, ७-९ त्र्यवसाना अष्टपदा अष्टयः, १० नवपदा धृतिः, ११, २३-२७ पथ्यापंक्तिः, १२-१७ त्र्यवसाना षट्पदाः शक्वर्यः, २० पथ्यापंक्तिः, ३१ त्र्यवसाना षट्पदा जगती, ३५ पञ्चपदा अनुष्टुब् गर्भा जगती, २, १८, १९, २१, २२, २८-३०, ३२-३४ अनुष्टुभः। पञ्चत्रिंशदृचं सूक्तम्॥
इस भाष्य को एडिट करें