अथर्ववेद - काण्ड 10/ सूक्त 6/ मन्त्र 3
यत्त्वा॑ शि॒क्वः प॒राव॑धी॒त्तक्षा॒ हस्ते॑न॒ वास्या॑। आप॑स्त्वा॒ तस्मा॑ज्जीव॒लाः पु॒नन्तु॒ शुच॑यः॒ शुचि॑म् ॥
स्वर सहित पद पाठयत् । त्वा॒ । शि॒क्व: । प॒रा॒ऽअव॑धीत् । तक्षा॑ । हस्ते॑न । वास्या॑ । आप॑: । त्वा॒ । तस्मा॑त् । जी॒व॒ला: । पु॒नन्तु॑ । शुच॑य: । शुचि॑म् ॥६.३॥
स्वर रहित मन्त्र
यत्त्वा शिक्वः परावधीत्तक्षा हस्तेन वास्या। आपस्त्वा तस्माज्जीवलाः पुनन्तु शुचयः शुचिम् ॥
स्वर रहित पद पाठयत् । त्वा । शिक्व: । पराऽअवधीत् । तक्षा । हस्तेन । वास्या । आप: । त्वा । तस्मात् । जीवला: । पुनन्तु । शुचय: । शुचिम् ॥६.३॥
अथर्ववेद - काण्ड » 10; सूक्त » 6; मन्त्र » 3
विषय - शिरोमणि पुरुषों का वर्णन।
भावार्थ -
हे राजन् ! (यत्) जिस प्रकार (शिक्वः) चतुर (तक्षा) शिल्पी (वास्या) अपनी बसोली से लकड़ी को छोलता है उसी प्रकार (त्वा) तुझे (यत्) जब (शिक्वः) चतुर शत्रु (हस्तेन) अपने हनन साधन, शस्त्र से (परावधीत्) खूब घायल कर डाले तो भी (जीवलाः आपः) जिस प्रकार जीवन देने वाले जल अधमरे को पुनः जिला देते हैं, उसी प्रकार (जीवलाः) जीव=प्राण पुनः प्राप्त कराने वाले (शुचयः) शुद्ध चित्त वाले निष्कपट (आपः) आप्तजन (शुचिम्) शुद्ध चित्त निष्कपट (त्वा) तुझको (तस्मात्) उस आघात की पीड़ा से (पुनन्तु) मुक्त करें, शुद्ध पवित्र करें। मणिपक्ष में—हे मणे ! तुझको क्योंकि बढ़ई ने अपने हाथ से घड़ा था। अतः तुझको जीवनप्रद जल पवित्र करें।
टिप्पणी -
(द्वि०) ‘वाश्या’ इति पैप्प० सं०। (प्र०) ‘यत्ते शिक्वः’ (तृ० च०) ‘आपस्तत् सर्वं जीवलाः शुन्धन्तु शुचयः शुचिम्’ इति आप० श्रौ० सृ०।
ऋषि | देवता | छन्द | स्वर - बृहस्पतिर्ऋषिः। फालमणिस्त वनस्पतिर्देवता। १, ४, २१ गायत्र्याः, ३ आप्या, ५ षट्पदा जगती, ६ सप्तपदा विराट् शक्वरी, ७-९ त्र्यवसाना अष्टपदा अष्टयः, १० नवपदा धृतिः, ११, २३-२७ पथ्यापंक्तिः, १२-१७ त्र्यवसाना षट्पदाः शक्वर्यः, २० पथ्यापंक्तिः, ३१ त्र्यवसाना षट्पदा जगती, ३५ पञ्चपदा अनुष्टुब् गर्भा जगती, २, १८, १९, २१, २२, २८-३०, ३२-३४ अनुष्टुभः। पञ्चत्रिंशदृचं सूक्तम्॥
इस भाष्य को एडिट करें