अथर्ववेद - काण्ड 10/ सूक्त 6/ मन्त्र 20
सूक्त - बृहस्पतिः
देवता - फालमणिः, वनस्पतिः
छन्दः - पथ्यापङ्क्तिः
सूक्तम् - मणि बन्धन सूक्त
अथ॑र्वाणो अबध्नताथर्व॒णा अ॑बध्नत। तैर्मे॒दिनो॒ अङ्गि॑रसो॒ दस्यू॑नां बिभिदुः॒ पुर॒स्तेन॒ त्वं द्वि॑ष॒तो ज॑हि ॥
स्वर सहित पद पाठअथ॑र्वाण: । अ॒ब॒ध्न॒त॒ । आ॒थ॒र्व॒णा: । अ॒ब॒ध्न॒त॒ । तै: । मे॒दिन॑: । अङ्गि॑रस: । दस्यू॑नाम् । बि॒भि॒दु॒: । पुर॑: । तेन॑ । त्वम् । द्वि॒ष॒त: । ज॒हि॒ ॥६.२०॥
स्वर रहित मन्त्र
अथर्वाणो अबध्नताथर्वणा अबध्नत। तैर्मेदिनो अङ्गिरसो दस्यूनां बिभिदुः पुरस्तेन त्वं द्विषतो जहि ॥
स्वर रहित पद पाठअथर्वाण: । अबध्नत । आथर्वणा: । अबध्नत । तै: । मेदिन: । अङ्गिरस: । दस्यूनाम् । बिभिदु: । पुर: । तेन । त्वम् । द्विषत: । जहि ॥६.२०॥
अथर्ववेद - काण्ड » 10; सूक्त » 6; मन्त्र » 20
विषय - शिरोमणि पुरुषों का वर्णन।
भावार्थ -
(अथर्वाणः) अथर्व निश्चल, स्थिरमति, पुरुष और (आथर्वणाः) अथर्व वेद के विद्वान् गण उस नर-रत्न को अपने गले में हार के समान (अबध्नत) धारण करते हैं। (तैः) उनसे (मेदिनः) परिपुष्ट (अङ्गिरसः) विज्ञानवान पुरुष (दस्यूनां) प्रजा के विनाशक दुष्ट डाकू लोगों के (पुरः) गढ़ों को (बिभिदुः) तोड़ डालते हैं। हे राजन् (तेन) उससे (त्वं) तू (द्विषतः) अपने शत्रुओं को (जहि) विनाश कर।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - बृहस्पतिर्ऋषिः। फालमणिस्त वनस्पतिर्देवता। १, ४, २१ गायत्र्याः, ३ आप्या, ५ षट्पदा जगती, ६ सप्तपदा विराट् शक्वरी, ७-९ त्र्यवसाना अष्टपदा अष्टयः, १० नवपदा धृतिः, ११, २३-२७ पथ्यापंक्तिः, १२-१७ त्र्यवसाना षट्पदाः शक्वर्यः, २० पथ्यापंक्तिः, ३१ त्र्यवसाना षट्पदा जगती, ३५ पञ्चपदा अनुष्टुब् गर्भा जगती, २, १८, १९, २१, २२, २८-३०, ३२-३४ अनुष्टुभः। पञ्चत्रिंशदृचं सूक्तम्॥
इस भाष्य को एडिट करें