Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 10/ सूक्त 6/ मन्त्र 19
    सूक्त - बृहस्पतिः देवता - फालमणिः, वनस्पतिः छन्दः - अनुष्टुप् सूक्तम् - मणि बन्धन सूक्त

    अ॑न्तर्दे॒शा अ॑बध्नत प्र॒दिश॒स्तम॑बध्नत। प्र॒जाप॑तिसृष्टो म॒णिर्द्वि॑ष॒तो मेऽध॑राँ अकः ॥

    स्वर सहित पद पाठ

    अ॒न्त॒:ऽदे॒शा: । अ॒ब॒ध्न॒त॒ । प्र॒ऽदिश॑: । तम् । अ॒ब॒ध्न॒त॒ । प्र॒जाप॑तिऽसृष्ट: । म॒णि: । द्वि॒ष॒त: । मे॒ । अध॑रान् । अ॒क॒: ॥६.१९॥


    स्वर रहित मन्त्र

    अन्तर्देशा अबध्नत प्रदिशस्तमबध्नत। प्रजापतिसृष्टो मणिर्द्विषतो मेऽधराँ अकः ॥

    स्वर रहित पद पाठ

    अन्त:ऽदेशा: । अबध्नत । प्रऽदिश: । तम् । अबध्नत । प्रजापतिऽसृष्ट: । मणि: । द्विषत: । मे । अधरान् । अक: ॥६.१९॥

    अथर्ववेद - काण्ड » 10; सूक्त » 6; मन्त्र » 19

    भावार्थ -
    (अन्तः देशाः) अन्तराल दिशाएं और (प्रदिशः) मुख्य चार दिशाएं भी (तम्) उस नर-रत्न को सूर्य के समान (अबध्नत) गले में मणि के बने हार के समान धारण करती हैं। (प्रजापति सृष्टः) प्रजापालक परमेश्वर का उत्पन्न किया हुआ वह (मणिः) नर शिरोमणि पुरुष (मे) मेरे से (द्विषतः) द्वेष करने हारे शत्रुओं को (अधरान्) नीचे (अकः) कर देता है।

    ऋषि | देवता | छन्द | स्वर - बृहस्पतिर्ऋषिः। फालमणिस्त वनस्पतिर्देवता। १, ४, २१ गायत्र्याः, ३ आप्या, ५ षट्पदा जगती, ६ सप्तपदा विराट् शक्वरी, ७-९ त्र्यवसाना अष्टपदा अष्टयः, १० नवपदा धृतिः, ११, २३-२७ पथ्यापंक्तिः, १२-१७ त्र्यवसाना षट्पदाः शक्वर्यः, २० पथ्यापंक्तिः, ३१ त्र्यवसाना षट्पदा जगती, ३५ पञ्चपदा अनुष्टुब् गर्भा जगती, २, १८, १९, २१, २२, २८-३०, ३२-३४ अनुष्टुभः। पञ्चत्रिंशदृचं सूक्तम्॥

    इस भाष्य को एडिट करें
    Top