Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 10/ सूक्त 6/ मन्त्र 11
    सूक्त - बृहस्पतिः देवता - फालमणिः, वनस्पतिः छन्दः - पथ्यापङ्क्तिः सूक्तम् - मणि बन्धन सूक्त

    यमब॑ध्ना॒द्बृह॒स्पति॒र्वाता॑य म॒णिमा॒शवे॑। सो अ॑स्मै वा॒जिन॒मिद्दु॑हे॒ भूयो॑भूयः॒ श्वःश्व॒स्तेन॒ त्वं द्वि॑ष॒तो ज॑हि ॥

    स्वर सहित पद पाठ

    यम् । अब॑ध्नात् । बृह॒स्पति॑: । वाता॑य । म॒णिम् । आ॒शवे॑ । स: । अ॒स्मै॒ । वा॒जिन॑म् । दु॒हे॒ । भूय॑:ऽभूय:। श्व:ऽश्व॑: । तेन॑ । त्वम् । द्वि॒ष॒त: । ज॒हि॒ ॥६.११॥


    स्वर रहित मन्त्र

    यमबध्नाद्बृहस्पतिर्वाताय मणिमाशवे। सो अस्मै वाजिनमिद्दुहे भूयोभूयः श्वःश्वस्तेन त्वं द्विषतो जहि ॥

    स्वर रहित पद पाठ

    यम् । अबध्नात् । बृहस्पति: । वाताय । मणिम् । आशवे । स: । अस्मै । वाजिनम् । दुहे । भूय:ऽभूय:। श्व:ऽश्व: । तेन । त्वम् । द्विषत: । जहि ॥६.११॥

    अथर्ववेद - काण्ड » 10; सूक्त » 6; मन्त्र » 11

    भावार्थ -
    (बृहस्पतिः) वेदज्ञ विद्वान्, बृहस्पति के समान राष्ट्र का महामन्त्री (यम्) जिस (मणिम्) पुरुष-रत्न को (आशवे) अति शीघ्रकारी (वाताय) प्रचण्ड वात के समान तीव्र वेग के कार्य सम्पादन करने के लिये (अबध्नात्) कार्य पर वेतन द्वारा नियुक्त करता है (सः) वह (अस्मै) राजा के लिये (भूयो भूयः) अधिकाधिक (वाजिनम्) वेगवान् अश्व आदि यानों और रथों को (दुहे) तैय्यार कर देता है। (तेन श्वः श्वः द्विषतः जहि) हे राजन् ! ऐसे नररत्न के बल पर तू भविष्य में बराबर शत्रुओं का नाश कर। राजा वेगवान् रथों के उत्पन्न करने हारे शिल्पवेत्ता विद्वानों को नियुक्त करे। वे राज्य में सहस्रों वेगवान् रथों को उत्पन्न करें।

    ऋषि | देवता | छन्द | स्वर - बृहस्पतिर्ऋषिः। फालमणिस्त वनस्पतिर्देवता। १, ४, २१ गायत्र्याः, ३ आप्या, ५ षट्पदा जगती, ६ सप्तपदा विराट् शक्वरी, ७-९ त्र्यवसाना अष्टपदा अष्टयः, १० नवपदा धृतिः, ११, २३-२७ पथ्यापंक्तिः, १२-१७ त्र्यवसाना षट्पदाः शक्वर्यः, २० पथ्यापंक्तिः, ३१ त्र्यवसाना षट्पदा जगती, ३५ पञ्चपदा अनुष्टुब् गर्भा जगती, २, १८, १९, २१, २२, २८-३०, ३२-३४ अनुष्टुभः। पञ्चत्रिंशदृचं सूक्तम्॥

    इस भाष्य को एडिट करें
    Top