Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 10/ सूक्त 6/ मन्त्र 35
    सूक्त - बृहस्पतिः देवता - फालमणिः, वनस्पतिः छन्दः - पञ्चपदा त्र्यनुष्टुब्गर्भा जगती सूक्तम् - मणि बन्धन सूक्त

    ए॒तमि॒ध्मं स॒माहि॑तं जुष॒णो अग्ने॒ प्रति॑ हर्य॒ होमैः॑। तस्मि॑न्विधेम सुम॒तिं स्व॒स्ति प्र॒जां चक्षुः॑ प॒शून्त्समि॑द्धे जा॒तवे॑दसि॒ ब्रह्म॑णा ॥

    स्वर सहित पद पाठ

    ए॒तम् । इ॒ध्मम् । स॒म्ऽआहि॑तम् । जु॒षा॒ण: । अग्ने॑ । प्रति॑ । ह॒र्य॒ । होमै॑: । तस्मि॑न् । वि॒दे॒म॒ । सु॒ऽम॒तिम् । स्व॒स्ति । प्र॒ऽजाम् । चक्षु॑: । प॒शून् । सम्ऽइ॑ध्दे । जा॒तऽवे॑दसि । ब्रह्म॑णा ॥६.३५॥


    स्वर रहित मन्त्र

    एतमिध्मं समाहितं जुषणो अग्ने प्रति हर्य होमैः। तस्मिन्विधेम सुमतिं स्वस्ति प्रजां चक्षुः पशून्त्समिद्धे जातवेदसि ब्रह्मणा ॥

    स्वर रहित पद पाठ

    एतम् । इध्मम् । सम्ऽआहितम् । जुषाण: । अग्ने । प्रति । हर्य । होमै: । तस्मिन् । विदेम । सुऽमतिम् । स्वस्ति । प्रऽजाम् । चक्षु: । पशून् । सम्ऽइध्दे । जातऽवेदसि । ब्रह्मणा ॥६.३५॥

    अथर्ववेद - काण्ड » 10; सूक्त » 6; मन्त्र » 35

    भावार्थ -
    हे (अग्ने) अग्ने ! शत्रुतापकारिन् राजन् ! (समाहितम् इध्मम् जुषाणः) जिस प्रकार आग में रखे काष्ठ को प्राप्त करके अग्नि घृत चरु के होमों द्वारा तीव्र हो जाती है उसी प्रकार (एतं) इस (समाहितम्) भली प्रकार तुझ में स्थापित (इध्मम्) दीप्तियुक्त राज्यपद को (जुषाणः) प्राप्त करता हुआ (होमैः) बलि, राष्ट्र कर रूप द्रव्यादानों से (प्रति-हर्य) समृद्ध हो। (ब्रह्मणा) वेद के विद्वान् ब्राह्मणवर्ग या ब्रह्म बल से (तस्मिन्) उस (जात-वेदसि) जातवेदाः, ऐश्वर्यवान् राजा के (समिद्धे) अति प्रदीप्त होजाने पर हम राष्ट्रवासी जन (स्वस्ति) कल्याणपूर्वक (सुमतिम्) उत्तम ज्ञान (प्रजाम्) उत्तम सन्तान और (चक्षुः) चक्षु आदि ज्ञानेन्द्रियों और (पशून्) गौ, अश्व आदि पशुओं को (विदेम) प्राप्त करें।

    ऋषि | देवता | छन्द | स्वर - बृहस्पतिर्ऋषिः। फालमणिस्त वनस्पतिर्देवता। १, ४, २१ गायत्र्याः, ३ आप्या, ५ षट्पदा जगती, ६ सप्तपदा विराट् शक्वरी, ७-९ त्र्यवसाना अष्टपदा अष्टयः, १० नवपदा धृतिः, ११, २३-२७ पथ्यापंक्तिः, १२-१७ त्र्यवसाना षट्पदाः शक्वर्यः, २० पथ्यापंक्तिः, ३१ त्र्यवसाना षट्पदा जगती, ३५ पञ्चपदा अनुष्टुब् गर्भा जगती, २, १८, १९, २१, २२, २८-३०, ३२-३४ अनुष्टुभः। पञ्चत्रिंशदृचं सूक्तम्॥

    इस भाष्य को एडिट करें
    Top