अथर्ववेद - काण्ड 20/ सूक्त 128/ मन्त्र 2
सूक्त -
देवता - प्रजापतिरिन्द्रो वा
छन्दः - निचृदनुष्टुप्
सूक्तम् - कुन्ताप सूक्त
यो जा॒म्या अप्र॑थय॒स्तद्यत्सखा॑यं॒ दुधू॑र्षति। ज्येष्ठो॒ यद॑प्रचेता॒स्तदा॑हु॒रध॑रा॒गिति॑ ॥
स्वर सहित पद पाठय: । जा॒म्या । अप्र॑थय॒: । तत् । यत् । सखा॑य॒म् । दुधू॑र्षति ॥ ज्येष्ठ॒: । यत् । अ॑प्रचेता॒: । तत् । आ॑हु: । अध॑रा॒क् । इति॑ ॥१२८.२॥
स्वर रहित मन्त्र
यो जाम्या अप्रथयस्तद्यत्सखायं दुधूर्षति। ज्येष्ठो यदप्रचेतास्तदाहुरधरागिति ॥
स्वर रहित पद पाठय: । जाम्या । अप्रथय: । तत् । यत् । सखायम् । दुधूर्षति ॥ ज्येष्ठ: । यत् । अप्रचेता: । तत् । आहु: । अधराक् । इति ॥१२८.२॥
अथर्ववेद - काण्ड » 20; सूक्त » 128; मन्त्र » 2
विषय - दिशाओं के नामभेद से पुरुषों के प्रकार भेद।
भावार्थ -
(यः) जो पुरुष (जाम्या) अपनी बहिन से (अमेथयत्) संग करे और (यत्) जो (सखायं) मित्र को (दुधूर्षति) मारना चाहता है। और जो (ज्येष्ठाय) अपने से बड़े भाई के लिये (अप्रचेताः) उत्तम रीति से आदर नहीं करता (तत्) उसको (अधराग्) नीचे गिरने वाला (इति) ऐसा (आहुः) कहते हैं। उसको समाज से च्युत कर देना चाहिये।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - अथ पञ्च क्लृप्तयः॥
इस भाष्य को एडिट करें