अथर्ववेद - काण्ड 20/ सूक्त 128/ मन्त्र 16
सूक्त -
देवता - प्रजापतिरिन्द्रो वा प्रजापतिरिन्द्रो वा
छन्दः - भुरिगनुष्टुप्
सूक्तम् - कुन्ताप सूक्त
ये त्वा॑ श्वे॒ता अजै॑श्रव॒सो हार्यो॑ यु॒ञ्जन्ति॒ दक्षि॑णम्। पूर्वा॒ नम॑स्य दे॒वानां॒ बिभ्र॑दिन्द्र महीयते ॥
स्वर सहित पद पाठये । त्वा॑ । श्वे॒ता: । अजै॑श्रव॒स: । हार्य॑: । यु॒ञ्जन्ति॒ । दक्षि॑णम् ॥ पूर्वा॒ । नम॑स्य । दे॒वाना॒म् । बिभ्र॑त् । इन्द्र । महीयते ॥१२८.१६॥
स्वर रहित मन्त्र
ये त्वा श्वेता अजैश्रवसो हार्यो युञ्जन्ति दक्षिणम्। पूर्वा नमस्य देवानां बिभ्रदिन्द्र महीयते ॥
स्वर रहित पद पाठये । त्वा । श्वेता: । अजैश्रवस: । हार्य: । युञ्जन्ति । दक्षिणम् ॥ पूर्वा । नमस्य । देवानाम् । बिभ्रत् । इन्द्र । महीयते ॥१२८.१६॥
अथर्ववेद - काण्ड » 20; सूक्त » 128; मन्त्र » 16
विषय - वीर राजा का कर्त्तव्य।
भावार्थ -
(श्वेताः) अति गतिशील, तीव्रगामी घोड़ियों को (युक्त्वा) रथ आदि में जोड़कर (हर्योः) वेगवान् दोनों तरफ के अश्वों में से (दक्षिणम्) दायें में स्थित, या अति वेगवान्, बलवान्, क्रियाशील (औच्चैः श्रवसम्) ऊंचे कान के घोड़े को (युञ्जन्तिं) रथ में लगाते हैं। (सः) वह उत्तम अश्व (देवानां पूर्वतमम्) सब देवों, विजिगीषु पुरुषों में सबसे श्रेष्ठ (इन्द्रम्) शत्रु नाशकारी बलवान् सेनापति को (बिभ्रत्) धारण करता हुआ (महीयते) पूजित होता है।
टिप्पणी -
‘येत्वा श्वेता’ इति शं० पा०।
ऋषि | देवता | छन्द | स्वर - अथातः पञ्च इन्द्रगाथाः।
इस भाष्य को एडिट करें