अथर्ववेद - काण्ड 20/ सूक्त 128/ मन्त्र 14
सूक्त -
देवता - प्रजापतिरिन्द्रो वा
छन्दः - अनुष्टुप्
सूक्तम् - कुन्ताप सूक्त
यः पर्व॑ता॒न्व्य॑दधा॒द्यो अ॒पो व्य॑गाहथाः। इन्द्रो॒ यो वृ॑त्र॒हान्म॒हं तस्मा॑दिन्द्र॒ नमो॑ऽस्तु ते ॥
स्वर सहित पद पाठय: । पर्व॑ता॒न् । अ॑दधा॒त् । य: । अ॒प: । वि । अ॑गा॒हथा: ॥ इन्द्र॒: । य: । वृ॑त्र॒हा । आत् । म॒हम् । तस्मा॑त् । इन्द्र॒ । नम॑: । अ॒स्तु॒ । ते॒ ॥१२८.१४॥
स्वर रहित मन्त्र
यः पर्वतान्व्यदधाद्यो अपो व्यगाहथाः। इन्द्रो यो वृत्रहान्महं तस्मादिन्द्र नमोऽस्तु ते ॥
स्वर रहित पद पाठय: । पर्वतान् । अदधात् । य: । अप: । वि । अगाहथा: ॥ इन्द्र: । य: । वृत्रहा । आत् । महम् । तस्मात् । इन्द्र । नम: । अस्तु । ते ॥१२८.१४॥
अथर्ववेद - काण्ड » 20; सूक्त » 128; मन्त्र » 14
विषय - वीर राजा का कर्त्तव्य।
भावार्थ -
(यः) जो तू (पर्वतान्) पर्वतों के समान दृढ, अभेद्य शत्रुओं को भी (वि अदधाः) छिन्नभिन्न करता है और (यः) जो (अपः) जलों या नदियों के या समुद्र के समान अपार सेनाप्रवाह को भी (वि अगाहथाः) विविध रूपों से विचरता है (यः) और जो तू (इन्द्रः) शत्रुविदारक होकर (महान्) बड़ा भारी (वृत्रहा) घेरनेवाले शत्रु को नाश करने हारा है (तस्मात्) इस कारण से हे (इन्द्र) ऐश्वर्यवान् विद्युत् के समान तीव्र, वेगवान् (ते नमः अस्तु) तुझे हमारा आदर पूर्वक नमस्कार है।
टिप्पणी -
व्यदधाद् ‘वृत्रहानमहं’ इति शं० पा०।
ऋषि | देवता | छन्द | स्वर - अथातः पञ्च इन्द्रगाथाः।
इस भाष्य को एडिट करें