अथर्ववेद - काण्ड 20/ सूक्त 128/ मन्त्र 3
सूक्त -
देवता - प्रजापतिरिन्द्रो वा
छन्दः - निचृदनुष्टुप्
सूक्तम् - कुन्ताप सूक्त
यद्भ॒द्रस्य॒ पुरु॑षस्य पु॒त्रो भ॑वति दाधृ॒षिः। तद्वि॒प्रो अब्र॑वीदु॒ तद्ग॑न्ध॒र्वः काम्यं॒ वचः॑ ॥
स्वर सहित पद पाठयत् । भ॒द्रस्य॒ । पुरु॑षस्य । पु॒त्र: । भ॑वति । दाधृ॒षि: ॥ तत् । वि॒प्र: । अब्र॑वीत् । ऊं॒ इति॑ । तत् । ग॑न्ध॒र्व: । काम्य॒म् । वच॑: ॥१२८.३॥
स्वर रहित मन्त्र
यद्भद्रस्य पुरुषस्य पुत्रो भवति दाधृषिः। तद्विप्रो अब्रवीदु तद्गन्धर्वः काम्यं वचः ॥
स्वर रहित पद पाठयत् । भद्रस्य । पुरुषस्य । पुत्र: । भवति । दाधृषि: ॥ तत् । विप्र: । अब्रवीत् । ऊं इति । तत् । गन्धर्व: । काम्यम् । वच: ॥१२८.३॥
अथर्ववेद - काण्ड » 20; सूक्त » 128; मन्त्र » 3
विषय - दिशाओं के नामभेद से पुरुषों के प्रकार भेद।
भावार्थ -
(यत्) जो (भद्रस्य) भले सज्जन (पुरुषस्य) पुरुष का (पुनः) पुत्र (दाधृषिः) साहसी, अपने शत्रुओं और प्रतिपक्षियों को दबाने और पराजय करने में समर्थ (भवति) होता है (तत्) उसको (विप्रः) विविध प्रकारों से प्रजा के सुखों से पूर्ण करने हारा (गन्धर्वः) वाणी को धारण करने हारा विद्वान् पुरुष (काम्यम्) प्रिय मनोहर (वचः) वचन का (अब्रवीत्) उपदेश करता है। वह (उदग्) ‘उदग्’ अर्थात्, उदय को प्राप्त होने वाला होता है।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - अथ पञ्च क्लृप्तयः॥
इस भाष्य को एडिट करें