अथर्ववेद - काण्ड 20/ सूक्त 128/ मन्त्र 12
सूक्त -
देवता - प्रजापतिरिन्द्रो वा
छन्दः - निचृदनुष्टुप्
सूक्तम् - कुन्ताप सूक्त
यदि॑न्द्रादो दाशरा॒ज्ञे मानु॑षं॒ वि गा॑हथाः। विरू॑पः॒ सर्व॑स्मा आसीत्स॒ह य॒क्षाय॒ कल्प॑ते ॥
स्वर सहित पद पाठयत् । इ॑न्द्र । अ॒द: । दा॑शरा॒ज्ञे । मानु॑ष॒म् । वि । गा॑हथा: ॥ विरू॑प॒: । सर्व॑स्मै । आसीत् । स॒ह । य॒क्षाय॒ । कल्प॑ते ॥१२८.१२॥
स्वर रहित मन्त्र
यदिन्द्रादो दाशराज्ञे मानुषं वि गाहथाः। विरूपः सर्वस्मा आसीत्सह यक्षाय कल्पते ॥
स्वर रहित पद पाठयत् । इन्द्र । अद: । दाशराज्ञे । मानुषम् । वि । गाहथा: ॥ विरूप: । सर्वस्मै । आसीत् । सह । यक्षाय । कल्पते ॥१२८.१२॥
अथर्ववेद - काण्ड » 20; सूक्त » 128; मन्त्र » 12
विषय - वीर राजा का कर्त्तव्य।
भावार्थ -
(यत्) जिस प्रकार से हे (इन्द्र) इन्द्र ! ऐश्वर्यवन् ! (दाशराज्ञे) तू दशों दिशाओं के राजाओं के बीच (मानुषं) मनुष्य समूह को, अथवा (अमानुषम्) सामान्य मनुष्य से विलक्षण होकर (विगाहथाः) विचरता है। तू ही (सर्वस्मा) सबको (वरूथः) घर के समान शरण देने वाला और आपत्ति विपत्तियों और शत्रु के आक्रमणों को रोकने वाला (आसीत्) होता है (सः ह) वह ऐसा पुरुष ही (यज्ञाय) यज्ञ, प्रजापति पद के योग्य (कल्पते) होता है।
टिप्पणी -
‘यदिन्द्रो दाश’—इति तै० ब्रा० भाष्ये सायणः। ‘विरूपः’, ‘यदिन्द्रादो’ ‘यक्षाय’ इति शं० पा०। ‘यक्ष्माय’ इति राथः। यज्ञाय इति क्वचित्।
ऋषि | देवता | छन्द | स्वर - अथातः पञ्च इन्द्रगाथाः।
इस भाष्य को एडिट करें