अथर्ववेद - काण्ड 20/ सूक्त 128/ मन्त्र 1
सूक्त -
देवता - प्रजापतिरिन्द्रो वा
छन्दः - निचृदनुष्टुप्
सूक्तम् - कुन्ताप सूक्त
यः स॒भेयो॑ विद॒थ्य: सु॒त्वा य॒ज्वाथ॒ पूरु॑षः। सूर्यं॒ चामू॑ रि॒शादस॒स्तद्दे॒वाः प्राग॑कल्पयन् ॥
स्वर सहित पद पाठय: । स॒भेय॑: । विद॒थ्य॑: । सु॒त्वा । य॒ज्वा । अथ॒ । पूरु॒ष: ॥ सूर्य॒म् । च॒ । अमू॑ । रि॒शादस॒: । तत् । दे॒वा: । प्राक् । अ॑कल्पयन् ॥१२८.१॥
स्वर रहित मन्त्र
यः सभेयो विदथ्य: सुत्वा यज्वाथ पूरुषः। सूर्यं चामू रिशादसस्तद्देवाः प्रागकल्पयन् ॥
स्वर रहित पद पाठय: । सभेय: । विदथ्य: । सुत्वा । यज्वा । अथ । पूरुष: ॥ सूर्यम् । च । अमू । रिशादस: । तत् । देवा: । प्राक् । अकल्पयन् ॥१२८.१॥
अथर्ववेद - काण्ड » 20; सूक्त » 128; मन्त्र » 1
विषय - दिशाओं के नामभेद से पुरुषों के प्रकार भेद।
भावार्थ -
(यः) जो (सभेयः) सभा के कार्य में कुशल, (विदथ्यः) ज्ञानपरिषत् और संग्राम में कुशल, (सुत्वा) सोम सवन करने हारा, राष्ट्र को अपने शासन में रखने हारा, (यज्वा) दानशील, यज्ञकर्ता (पुरुषः) पुरुष हो (तत् [ तम् ] अमुम्) उस (सूर्यम्) सूर्य के समान तेजस्वी (रिशादसम्) हिंसक प्राणियों के नाशकारी पुरुष को ही (देवाः) विद्वान् विजयेच्छु पुरुष (प्राक्) सबसे आगे चलने हारे मुख्य पदपर (अकल्पयन्) नियुक्त करते हैं।
टिप्पणी -
(तृ०) ‘रिशादसा तं’ इति शं० पा०।
ऋषि | देवता | छन्द | स्वर - अथ पञ्च क्लृप्तयः॥
इस भाष्य को एडिट करें