अथर्ववेद - काण्ड 20/ सूक्त 136/ मन्त्र 11
म॑हान॒ग्नी म॑हान॒ग्नं धाव॑न्त॒मनु॑ धावति। इ॒मास्तद॑स्य॒ गा र॑क्ष॒ यभ॒ माम॑द्ध्यौद॒नम् ॥
स्वर सहित पद पाठम॒हा॒न् । अ॒ग्नी इति॑ । म॑हान् । अ॒ग्नम् । धाव॑न्त॒म् । अनु॑ । धावति ॥ इ॒मा: । तत् । अ॑स्य॒ । गा: । र॑क्ष॒ । यभ॒ । माम् । अ॑द्धि॒ । औद॒नम् ॥११३६.११॥
स्वर रहित मन्त्र
महानग्नी महानग्नं धावन्तमनु धावति। इमास्तदस्य गा रक्ष यभ मामद्ध्यौदनम् ॥
स्वर रहित पद पाठमहान् । अग्नी इति । महान् । अग्नम् । धावन्तम् । अनु । धावति ॥ इमा: । तत् । अस्य । गा: । रक्ष । यभ । माम् । अद्धि । औदनम् ॥११३६.११॥
अथर्ववेद - काण्ड » 20; सूक्त » 136; मन्त्र » 11
विषय - राजा, राजसभा के कर्तव्य।
भावार्थ -
(महानग्नी) बड़ी सभा (धावन्तं) वेग से आगे बढ़ते हुए (महानग्नम्) बड़े सर्वाङ्ग सुन्दर नेता के (अनु धावति) पीछे जाती है। (तत्) वह तू हे राजन् ! (अस्य) इस प्रज़ाजन के (गाः) भूमिया और वाणियों की (रक्ष) रक्षा कर। (माम् यभ) पुरुष जिस प्रकार स्त्री से संगत होकर प्रसन्न होता है उसीप्रकार तू मुझसे युक्त होकर हे प्रजापते ! राजन् ! (ओदनम् अद्धि) तू वीर्य बल और प्रजापतिपद का भोग कर।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - missing
इस भाष्य को एडिट करें