अथर्ववेद - काण्ड 20/ सूक्त 136/ मन्त्र 1
यद॑स्या अंहु॒भेद्याः॑ कृ॒धु स्थू॒लमु॒पात॑सत्। मु॒ष्काविद॑स्या एज॒तो गो॑श॒फे श॑कु॒लावि॑व ॥
स्वर सहित पद पाठयत् । अ॒स्या॒: । अंहु॒ऽभेद्या: । कृ॒धु । स्थू॒लम् । उ॒पऽअत॑सत् ॥ मु॒ष्कौ । इत् । अ॒स्या॒: । ए॒ज॒त॒: । गो॑ऽश॒फे । श॑कु॒लौऽइ॑व ॥१३६.१॥
स्वर रहित मन्त्र
यदस्या अंहुभेद्याः कृधु स्थूलमुपातसत्। मुष्काविदस्या एजतो गोशफे शकुलाविव ॥
स्वर रहित पद पाठयत् । अस्या: । अंहुऽभेद्या: । कृधु । स्थूलम् । उपऽअतसत् ॥ मुष्कौ । इत् । अस्या: । एजत: । गोऽशफे । शकुलौऽइव ॥१३६.१॥
अथर्ववेद - काण्ड » 20; सूक्त » 136; मन्त्र » 1
विषय - राजा, राजसभा के कर्तव्य।
भावार्थ -
(यद्) जब (अहुभेद्याः) पाप को नाश करने वाली (अस्या) इस प्रजा या पृथ्वी का (कृधु) छोटा या (स्थूलम्) बड़ा भाग भी (उप अतसत्) विनष्ट होता है (अस्याः) इसके (मुष्कौ इत्) चोर स्त्री पुरुष ही (गोशफे शकुलौ इव) छोटे से स्थान में फंसे मछरियों के समान (एजतः) कांपा करते हैं।
टिप्पणी -
अथ षोडश आहनस्या ऋचः।
स्त्रीपुरुषयोः परस्परसयोगः आहन तद्वत् प्रजोत्पत्तिहेतुत्वात् ऋचोप्याह नस्याः। इति सायण ऐ० ब्रा० भाष्ये।
ऋषि | देवता | छन्द | स्वर - missing
इस भाष्य को एडिट करें