अथर्ववेद - काण्ड 20/ सूक्त 36/ मन्त्र 10
आ सं॒यत॑मिन्द्र णः स्व॒स्तिं श॑त्रु॒तूर्या॑य बृह॒तीममृ॑ध्राम्। यया॒ दासा॒न्यार्या॑णि वृ॒त्रा करो॑ वज्रिन्त्सु॒तुका॒ नाहु॑षाणि ॥
स्वर सहित पद पाठआ । सम्ऽयत॑म् । इ॒न्द्र॒ । न॒: । स्व॒स्तिम् । श॒त्रु॒ऽतूर्या॑य । बृ॒ह॒तीम् । अमृ॑ध्राम् ॥ यया॑ । दासा॑नि । आर्या॑णि । वृ॒त्रा । कर॑: । व॒ज्रि॒न् । सु॒ऽतुका॑ । नाहु॑षाणि ॥३६.१०॥
स्वर रहित मन्त्र
आ संयतमिन्द्र णः स्वस्तिं शत्रुतूर्याय बृहतीममृध्राम्। यया दासान्यार्याणि वृत्रा करो वज्रिन्त्सुतुका नाहुषाणि ॥
स्वर रहित पद पाठआ । सम्ऽयतम् । इन्द्र । न: । स्वस्तिम् । शत्रुऽतूर्याय । बृहतीम् । अमृध्राम् ॥ यया । दासानि । आर्याणि । वृत्रा । कर: । वज्रिन् । सुऽतुका । नाहुषाणि ॥३६.१०॥
अथर्ववेद - काण्ड » 20; सूक्त » 36; मन्त्र » 10
विषय - ईश्वर स्तुति
भावार्थ -
हे (इन्द्र) ऐश्वर्यवन् ! (नः) हमें (शत्रुतूर्याय) शत्रु के नाश के लिये (अमृध्राम्ं) अविनाशी (बृहताम्) बड़ी भारी (संयतम्) सुसंयत, एक साथ मिलकर गमन करने वाली (सु=अस्ति) उत्तम कल्याणकारिणी सम्पत्ति को (आ करः) रच, बना (यया) जिससे, हे (वज्रिन्) शक्तिधर ! तू (दासनि) दूसरों के विनाशकारी, दुष्ट (वृत्रा) विघ्नकारी शत्रु पुरुषों को (आर्याणि करः) आर्य, श्रेष्ठ स्वामिवत् बनाता है और जिससे (सुतुका नाहुषाणि करः) मनुष्य प्रजाओं को उत्तम पुत्र पौत्र सहित, फला फूला बनाता है।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - भरद्वाज ऋषिः। इन्द्रो देवता। त्रिष्टुभः। एकादशर्चं सूक्तम्॥
इस भाष्य को एडिट करें