Loading...
अथर्ववेद > काण्ड 20 > सूक्त 36

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 20/ सूक्त 36/ मन्त्र 5
    सूक्त - भरद्वाजः देवता - इन्द्रः छन्दः - त्रिष्टुप् सूक्तम् - सूक्त-३६

    तं पृ॒च्छन्ती॒ वज्र॑हस्तं रथे॒ष्ठामिन्द्रं॒ वेपी॒ वक्व॑री॒ यस्य॒ नू गीः। तु॑विग्रा॒भं तु॑विकू॒र्मिं र॑भो॒दां गा॒तुमिषे॒ नक्ष॑ते॒ तुम्र॒मच्छ॑ ॥

    स्वर सहित पद पाठ

    तम् । पृ॒च्छन्ती॑ । वज्र॑ऽहस्तम् । र॒थे॒ऽस्थम् । इन्द्र॑म् । वेपी॑ । वक्व॑री । यस्य॑ । नु । गी: ॥ तु॒वि॒ऽग्रा॒भम् । तु॒वि॒ऽकू॒र्मिम् । र॒भ॒:ऽदाम् । गा॒तुम् । इ॒षे॒ । नक्ष॑ते । तुम्र॑म् । अच्छ॑ ॥३६.५॥


    स्वर रहित मन्त्र

    तं पृच्छन्ती वज्रहस्तं रथेष्ठामिन्द्रं वेपी वक्वरी यस्य नू गीः। तुविग्राभं तुविकूर्मिं रभोदां गातुमिषे नक्षते तुम्रमच्छ ॥

    स्वर रहित पद पाठ

    तम् । पृच्छन्ती । वज्रऽहस्तम् । रथेऽस्थम् । इन्द्रम् । वेपी । वक्वरी । यस्य । नु । गी: ॥ तुविऽग्राभम् । तुविऽकूर्मिम् । रभ:ऽदाम् । गातुम् । इषे । नक्षते । तुम्रम् । अच्छ ॥३६.५॥

    अथर्ववेद - काण्ड » 20; सूक्त » 36; मन्त्र » 5

    भावार्थ -
    (यस्य) जिस विद्वान् की (वेषी) क्रिया शक्ति से युक्त, बलवती, (वक्वरी) ज्ञानोपदेश करने वाली (गीः) वाणी (तम्) उस (वज्रहस्तं) वज्र हाथ में लिये (रथेष्ठाम् इन्द्रम्) रथ पर स्थित सेनापति के समान ज्ञानवज्र हाथ में लिये, रसमें, परमानन्द में स्थित इस ऐश्वर्यवान् आत्मा के विषय में (पृच्छन्ती) प्रश्न करती हुई, जिज्ञासा करती हुई, (तुविग्राभम्) बहुत से लोकों का ग्रहण करने वाले, उनके वशीकर्त्ता, (तुविकूर्मिम्) बहुत से कर्मों के करने हारे, विश्वकर्मा (रभोदाम्) बलप्रद, ज्ञानप्रद इन्द्र की (गातुम्) स्तुति करना (इषे) चाहती है वही पुरुष (तुम्रम्) उस सर्वव्यापक को (अच्छ) भली प्रकार (नक्षते) प्राप्त करता है।

    ऋषि | देवता | छन्द | स्वर - भरद्वाज ऋषिः। इन्द्रो देवता। त्रिष्टुभः। एकादशर्चं सूक्तम्॥

    इस भाष्य को एडिट करें
    Top