Loading...
अथर्ववेद > काण्ड 20 > सूक्त 36

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 20/ सूक्त 36/ मन्त्र 3
    सूक्त - भरद्वाजः देवता - इन्द्रः छन्दः - त्रिष्टुप् सूक्तम् - सूक्त-३६

    तमी॑मह॒ इन्द्र॑मस्य रा॒यः पु॑रु॒वीर॑स्य नृ॒वतः॑ पुरु॒क्षोः। यो अस्कृ॑धोयुर॒जरः॒ स्वर्वा॒न्तमा भ॑र हरिवो माद॒यध्यै॑ ॥

    स्वर सहित पद पाठ

    तम् । ई॒म॒हे॒ । इन्द्र॑म् । अ॒स्य॒ । रा॒य: । पु॒रु॒ऽवीर॑स्य । नृ॒वत॑: । पु॒रु॒ऽक्षो: ॥ य: । अस्कृ॑धोयु: । अ॒जर॑: । स्व॑:ऽवान् । तम् । आ । भ॒र॒ । ह॒रि॒ऽव॒: । मा॒द॒यध्यै॑ ॥३६.३॥


    स्वर रहित मन्त्र

    तमीमह इन्द्रमस्य रायः पुरुवीरस्य नृवतः पुरुक्षोः। यो अस्कृधोयुरजरः स्वर्वान्तमा भर हरिवो मादयध्यै ॥

    स्वर रहित पद पाठ

    तम् । ईमहे । इन्द्रम् । अस्य । राय: । पुरुऽवीरस्य । नृवत: । पुरुऽक्षो: ॥ य: । अस्कृधोयु: । अजर: । स्व:ऽवान् । तम् । आ । भर । हरिऽव: । मादयध्यै ॥३६.३॥

    अथर्ववेद - काण्ड » 20; सूक्त » 36; मन्त्र » 3

    भावार्थ -
    (यः) जो परमेश्वर (अस्कृधोयुः) सदा अविनाशी, अखण्ड, महान्, (अजर:) अजर, (स्वर्वान्) सुखमय लोकों का स्वामी है। हे (हरिवः) वेगवान् शक्तियों के स्वामिन् ! तू (मादयध्यै) समस्त जीवों को तृप्त करने के लिये (तम्) वह अपूर्व ऐश्वर्य (आ भर) हमें प्राप्त करा। हम लोग (अस्य) इस (पुरु वीरस्य) बहुतसे वीर पुरुषों से युक्त, (नृवतः) मनुष्य सेवकों से युक्त, (पुरुक्षोः) बहुतसी अन्न समृद्धि से युक्त (रायः) ऐश्वर्य, राज्यादि की (तम इन्दम्) उस ऐश्वर्यवान् परमेश्वर से (ईमहे) याचना करते हैं।

    ऋषि | देवता | छन्द | स्वर - भरद्वाज ऋषिः। इन्द्रो देवता। त्रिष्टुभः। एकादशर्चं सूक्तम्॥

    इस भाष्य को एडिट करें
    Top