अथर्ववेद - काण्ड 20/ सूक्त 36/ मन्त्र 9
भुवो॒ जन॑स्य दि॒व्यस्य॒ राजा॒ पार्थि॑वस्य॒ जग॑तस्त्वेषसंदृक्। धि॒ष्व वज्रं॒ दक्षि॑ण इन्द्र॒ हस्ते॒ विश्वा॑ अजुर्य दयसे॒ वि मा॒याः ॥
स्वर सहित पद पाठभुव॑: । जन॑स्य । दि॒व्यस्य॑ । राजा॑ । पार्थि॑वस्य । जग॑त: । त्वे॒ष॒ऽसं॒दक् ॥ धि॒ष्व । वज्र॑म् । दक्षि॑णे । इ॒न्द्र॒ । हस्ते॑ । विश्वा॑: । अ॒जु॒र्य॒ । द॒य॒से॒ । वि । मा॒या: ॥३६.९॥
स्वर रहित मन्त्र
भुवो जनस्य दिव्यस्य राजा पार्थिवस्य जगतस्त्वेषसंदृक्। धिष्व वज्रं दक्षिण इन्द्र हस्ते विश्वा अजुर्य दयसे वि मायाः ॥
स्वर रहित पद पाठभुव: । जनस्य । दिव्यस्य । राजा । पार्थिवस्य । जगत: । त्वेषऽसंदक् ॥ धिष्व । वज्रम् । दक्षिणे । इन्द्र । हस्ते । विश्वा: । अजुर्य । दयसे । वि । माया: ॥३६.९॥
अथर्ववेद - काण्ड » 20; सूक्त » 36; मन्त्र » 9
विषय - ईश्वर स्तुति
भावार्थ -
हे (अजुर्य) अविनाशिन् ! नित्य ! परमेश्वर ! तू (दिव्यस्थ जनस्य) ज्ञानयुक्त जन्तुओं या मनुष्यों को और (पार्थिवस्य) पृथिवी पर उत्पन्न (जगत्) जंगम प्राणी संसार का भी (राजा भुवः) राजा है। हे (त्वेषसंदृक्) उज्ज्वल तेजस्वी चक्षु वाले या स्वतः तीक्ष्ण तेजस्विन् ! हे (इन्द्र) इन्द्र ! राजन् ! प्रभो ! तू (दक्षिणे हस्ते) दायें हाथ, क्रियामय गतिप्रद साधन में (वज्रं धिष्व) वज्र, वीर्य को धारण कर। (विश्वाः मायाः) तू समस्त मायाओं, प्रज्ञाओं को (विदयसे) विविध प्रकार से धारण करता है। अथवा (विश्वाः मायाः) समस्त छलों को (विदयसे) विविध प्रकार से नाश करता है।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - भरद्वाज ऋषिः। इन्द्रो देवता। त्रिष्टुभः। एकादशर्चं सूक्तम्॥
इस भाष्य को एडिट करें