अथर्ववेद - काण्ड 20/ सूक्त 92/ मन्त्र 1
अ॒भि प्र गोप॑तिं गि॒रेन्द्र॑मर्च॒ यथा॑ वि॒दे। सू॒नुं स॒त्यस्य॒ सत्प॑तिम् ॥
स्वर सहित पद पाठअ॒भि । प्र । गोऽप॑तिम् । गि॒रा । इन्द्र॑म् । अ॒र्च॒ । यथा॑ । वि॒दे ॥ सू॒नुम् । स॒त्यस्य॑ । सत्ऽप॑तिम् ॥९२.१॥
स्वर रहित मन्त्र
अभि प्र गोपतिं गिरेन्द्रमर्च यथा विदे। सूनुं सत्यस्य सत्पतिम् ॥
स्वर रहित पद पाठअभि । प्र । गोऽपतिम् । गिरा । इन्द्रम् । अर्च । यथा । विदे ॥ सूनुम् । सत्यस्य । सत्ऽपतिम् ॥९२.१॥
अथर्ववेद - काण्ड » 20; सूक्त » 92; मन्त्र » 1
विषय - ईश्वर स्तुति।
भावार्थ -
(सत्यस्य सूनुं) सत्य के उत्पादक, प्रवर्तक (सत् पतिम्) सज्जनों के पालक (गोपतिम्) इन्द्रियों, भूमियों वेदवाणियों और समस्त लोकों के स्वामी (इन्द्रम्) विद्वान्, आचार्य, राजा परमेश्वर की (अभि प्र अर्च) साक्षात् पूजा, सत्कार और उपासना कर (यथा विदे) जिससे यथावत् ज्ञान प्राप्त हो। (१-३) तीनों मन्त्रों की व्याख्या देखो (अथर्व का० २०। २२। ४–६)
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - १-१२ प्रिययेधः, १६-२१ पुरुहन्मा ऋषिः। इन्द्रो देवता। १-३ गायत्र्यः। ८, १३, १७, २१, १९ पंक्तयः। १४-१६, १८, २० बृहत्यः। शेषा अनुष्टुभः। एकविंशत्यृचं सूक्तम्॥
इस भाष्य को एडिट करें