अथर्ववेद - काण्ड 20/ सूक्त 92/ मन्त्र 14
तं घे॑मि॒त्था न॑म॒स्विन॒ उप॑ स्व॒राज॑मासते। अर्थं॑ चिदस्य॒ सुधि॑तं॒ यदेत॑व आव॒र्तय॑न्ति दा॒वने॑ ॥
स्वर सहित पद पाठतम् । घ॒ । ई॒म् । इ॒त्था । न॒म॒स्विन॑: । उप॑ । स्व॒ऽराज॑म् । आ॒स॒ते॒ ॥ अर्थ॑म् । चि॒त् । अ॒स्य॒ । सुऽधि॑तम् । यत् । एत॑वे । आ॒ऽव॒र्तय॑न्ति । दा॒वने॑ ॥९२.१४॥
स्वर रहित मन्त्र
तं घेमित्था नमस्विन उप स्वराजमासते। अर्थं चिदस्य सुधितं यदेतव आवर्तयन्ति दावने ॥
स्वर रहित पद पाठतम् । घ । ईम् । इत्था । नमस्विन: । उप । स्वऽराजम् । आसते ॥ अर्थम् । चित् । अस्य । सुऽधितम् । यत् । एतवे । आऽवर्तयन्ति । दावने ॥९२.१४॥
अथर्ववेद - काण्ड » 20; सूक्त » 92; मन्त्र » 14
विषय - ईश्वर स्तुति।
भावार्थ -
(अस्य) इसके (सुधितम्) उत्तम रूप से सुरक्षित (अर्थम्) प्राप्य, परम कोश, आनन्दमय धन या परम पुरुषार्थ को (एतवे) पहुंचने के लिये उपासक लोग (दावने) आत्म समर्पण के निमित्त (यत्) जब जब (आवर्त्तयन्ति) पुनः पुनः ज्ञान और कर्म का अभ्यास करते हैं तब तब ही (नमस्विनः) नमस्कार करने वाले, उपासक जन (तं घ) उस (स्व राजम्) स्वतः प्रकाशमान परमेश्वर की ही (इत्था) इस प्रकार सत्य रूप में तब तब (उप असते) उपासना करते हैं।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - १-१२ प्रिययेधः, १६-२१ पुरुहन्मा ऋषिः। इन्द्रो देवता। १-३ गायत्र्यः। ८, १३, १७, २१, १९ पंक्तयः। १४-१६, १८, २० बृहत्यः। शेषा अनुष्टुभः। एकविंशत्यृचं सूक्तम्॥
इस भाष्य को एडिट करें