अथर्ववेद - काण्ड 20/ सूक्त 92/ मन्त्र 4
उद्यद्ब्र॒ध्नस्य॑ वि॒ष्टपं॑ गृ॒हमिन्द्र॑श्च॒ गन्व॑हि। मध्वः॑ पी॒त्वा स॑चेवहि॒ त्रिः स॒प्त सख्युः॑ प॒दे ॥
स्वर सहित पद पाठउत् ।यत् । ब्र॒ध्नस्य॑ । वि॒ष्टप॑म् । गृ॒हम् । इन्द्र॑: । च॒ । गन्व॑हि ॥ मध्व॑: । पी॒त्वा । स॒चे॒व॒हि॒ । त्रि । स॒प्त । सख्यु॑: । प0952गदे ॥९२.४॥
स्वर रहित मन्त्र
उद्यद्ब्रध्नस्य विष्टपं गृहमिन्द्रश्च गन्वहि। मध्वः पीत्वा सचेवहि त्रिः सप्त सख्युः पदे ॥
स्वर रहित पद पाठउत् ।यत् । ब्रध्नस्य । विष्टपम् । गृहम् । इन्द्र: । च । गन्वहि ॥ मध्व: । पीत्वा । सचेवहि । त्रि । सप्त । सख्यु: । प0952गदे ॥९२.४॥
अथर्ववेद - काण्ड » 20; सूक्त » 92; मन्त्र » 4
विषय - ईश्वर स्तुति।
भावार्थ -
(यत्) जब (इन्दः च) मैं और विभूतिमान् परम = आत्मा हम दोनों (ब्रध्नस्य) सर्वाश्रय इस महान् परमेश्वर के मोक्षमय (विष्टपं गृहम्) विविध तपस्याओं से युक्त अथवा आविष्ट या उपविष्ट पुरुष की रक्षा करने वाले शरण को (उत् गन्वहि) प्राप्त होते हैं तब वहां (त्रिः सप्त) इक्कीसवें, परम आदित्यस्वरूप, तेजोमय (सख्युः) सखा, मित्र, परमेश्वर के (पदे) ज्ञानमय वेद्य रूप में स्थित होकर (मध्वः) आनन्दरस का (पीत्वा) पान करके (सचेवहि) परस्पर संगत होते हैं।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - १-१२ प्रिययेधः, १६-२१ पुरुहन्मा ऋषिः। इन्द्रो देवता। १-३ गायत्र्यः। ८, १३, १७, २१, १९ पंक्तयः। १४-१६, १८, २० बृहत्यः। शेषा अनुष्टुभः। एकविंशत्यृचं सूक्तम्॥
इस भाष्य को एडिट करें