अथर्ववेद - काण्ड 20/ सूक्त 92/ मन्त्र 18
नकि॒ष्टं कर्म॑णा नश॒द्यश्च॒कार॑ स॒दावृ॑धम्। इन्द्रं॒ न य॒ज्ञैर्वि॒श्वगू॑र्त॒मृभ्व॑स॒मधृ॑ष्टं धृ॒ष्ण्वोजसम् ॥
स्वर सहित पद पाठनकि॑: । तम् । कर्म॑णा । न॒श॒त् । य: । च॒कार॑ । स॒दाऽवृ॑धम् ॥ इन्द्र॑म् । न । य॒ज्ञै: । वि॒श्वऽगू॑र्तम् । ऋभ्व॑सम् । अधृ॑ष्टम् । धृ॒ष्णुऽओ॑जसम् ॥९२.१८॥
स्वर रहित मन्त्र
नकिष्टं कर्मणा नशद्यश्चकार सदावृधम्। इन्द्रं न यज्ञैर्विश्वगूर्तमृभ्वसमधृष्टं धृष्ण्वोजसम् ॥
स्वर रहित पद पाठनकि: । तम् । कर्मणा । नशत् । य: । चकार । सदाऽवृधम् ॥ इन्द्रम् । न । यज्ञै: । विश्वऽगूर्तम् । ऋभ्वसम् । अधृष्टम् । धृष्णुऽओजसम् ॥९२.१८॥
अथर्ववेद - काण्ड » 20; सूक्त » 92; मन्त्र » 18
विषय - ईश्वर स्तुति।
भावार्थ -
(यः) जो (सदा वृधम्) सदा शक्ति को बढ़ाने वाले, (विश्वगूर्तम्) सर्व स्तुत्य (ऋभ्वसम्) सत्य के बल से बढ़ने वाले महान (धृष्ण्वोजसम्) धर्षणशील पराक्रम वाले (अधृष्टं) कभी भी न हारे हुए, सदा जयशील (इन्द्रम्) राजा के समान ऐश्वर्यवान् आत्मा को जो (चकार) साधता है (तम्) उसके पद को (नकिः) कोई भी न (कर्मणा नशत्) कर्म या चेष्टा से ही प्राप्त करता है और (न यज्ञैः) न यज्ञों से ही कोई उसके पदतक पहुंचता है।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - १-१२ प्रिययेधः, १६-२१ पुरुहन्मा ऋषिः। इन्द्रो देवता। १-३ गायत्र्यः। ८, १३, १७, २१, १९ पंक्तयः। १४-१६, १८, २० बृहत्यः। शेषा अनुष्टुभः। एकविंशत्यृचं सूक्तम्॥
इस भाष्य को एडिट करें