अथर्ववेद - काण्ड 20/ सूक्त 92/ मन्त्र 12
अ॑र्भ॒को न कु॑मार॒कोऽधि॑ तिष्ठ॒न्नवं॒ रथ॑म्। स प॑क्षन्महि॒षं मृ॒गं पि॒त्रे मा॒त्रे वि॑भु॒क्रतु॑म् ॥
स्वर सहित पद पाठअ॒र्भ॒क: । न । कु॒मा॒र॒क: । अधि॑ । ति॒ष्ठ॒त् । नव॑म् । रथ॑म् ॥ स: । प॒क्ष॒त् । म॒हि॒षम् । मृ॒गम् । पि॒त्रे । मा॒त्रे । वि॒भुऽक्रतु॑म् ॥९२.१२॥
स्वर रहित मन्त्र
अर्भको न कुमारकोऽधि तिष्ठन्नवं रथम्। स पक्षन्महिषं मृगं पित्रे मात्रे विभुक्रतुम् ॥
स्वर रहित पद पाठअर्भक: । न । कुमारक: । अधि । तिष्ठत् । नवम् । रथम् ॥ स: । पक्षत् । महिषम् । मृगम् । पित्रे । मात्रे । विभुऽक्रतुम् ॥९२.१२॥
अथर्ववेद - काण्ड » 20; सूक्त » 92; मन्त्र » 12
विषय - ईश्वर स्तुति।
भावार्थ -
(पित्रे मात्र) माँ बाप के लिये (अर्भकः) बच्चा (कुमारकः न) नया कुमार जिस प्रकार नये रथ पर चढ़कर जंगल में वीरता से जाता और मृग और महिषको पकड़ कर लाता और मा बाप के हर्ष का हेतु होता है उसी प्रकार वह योगाभ्यासी भी (अर्भकः) अति सूक्ष्म शरीर होकर (नवं रथं तिष्ठन्) नये रथ देह पर आरूढ़ होकर (सः) वह (विभुक्रतुम्) बड़े व्यापक ज्ञान और कर्म से युक्त महान् (मृगं) अति पवित्र एवं सबसे खोजने योग्य (महिषं) महान् दानी परमेश्वर को (पित्रे मात्रे) पिता माता के पद पर (पक्षत्) स्वीकार कर लेता है।
टिप्पणी -
पक्षपरिग्रहे। स्वादिः।
ऋषि | देवता | छन्द | स्वर - १-१२ प्रिययेधः, १६-२१ पुरुहन्मा ऋषिः। इन्द्रो देवता। १-३ गायत्र्यः। ८, १३, १७, २१, १९ पंक्तयः। १४-१६, १८, २० बृहत्यः। शेषा अनुष्टुभः। एकविंशत्यृचं सूक्तम्॥
इस भाष्य को एडिट करें