Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 9/ सूक्त 5/ मन्त्र 20
    सूक्त - भृगुः देवता - अजः पञ्चौदनः छन्दः - पञ्चपदानुष्टुबुष्णिग्गर्भोपरिष्टाद्बार्हता भुरिक्त्रिष्टुप् सूक्तम् - अज सूक्त

    अ॒जो वा इ॒दम॑ग्ने॒ व्यक्रमत॒ तस्योर॑ इ॒यम॑भव॒द्द्यौः पृ॒ष्ठम्। अ॒न्तरि॑क्षं॒ मध्यं॒ दिशः॑ पा॒र्श्वे स॑मु॒द्रौ कु॒क्षी ॥

    स्वर सहित पद पाठ

    अ॒ज: । वै । इ॒दम् । अग्रे॑ । वि । अ॒क्र॒म॒त॒ । अस्य॑ । उर॑: । इ॒यम् । अ॒भ॒व॒त् । द्यौ: । पृ॒ष्ठम् । अ॒न्तर‍ि॑क्षम् । मध्य॑म् । दिश॑: । पा॒र्श्वे इति॑ । स॒मु॒द्रौ । कु॒क्षी इति॑ । ५.२०॥


    स्वर रहित मन्त्र

    अजो वा इदमग्ने व्यक्रमत तस्योर इयमभवद्द्यौः पृष्ठम्। अन्तरिक्षं मध्यं दिशः पार्श्वे समुद्रौ कुक्षी ॥

    स्वर रहित पद पाठ

    अज: । वै । इदम् । अग्रे । वि । अक्रमत । अस्य । उर: । इयम् । अभवत् । द्यौ: । पृष्ठम् । अन्तर‍िक्षम् । मध्यम् । दिश: । पार्श्वे इति । समुद्रौ । कुक्षी इति । ५.२०॥

    अथर्ववेद - काण्ड » 9; सूक्त » 5; मन्त्र » 20

    भावार्थ -
    (अजः वै) निश्चय से अज अनादि, अजन्मा परमात्मा ने (इदम्) इस संसार को (अग्रे) सब से प्रथम (व्यक्रमत) नाना प्रकार से रचा था और उस में स्वयं व्याप्त हो गया था। इसलिये संसार के भिन्न भिन्न भागों की इस रूप से कल्पना की जाती है जैसे (तस्य) उस अजन्मा परमात्मा का (उरः) वक्षःस्थल (इयम्) वह पृथिवी (अभवत्) है। (द्यौः पृष्ठम्) द्यौः पीठ है। (अन्तरिक्षम् मध्यम्) अन्तरिक्ष मध्यभाग है। (दिशः पार्श्वे) दिशाएं पार्श्व भाग हैं। (समुद्रौ कुक्षी) समुद्र दोनों, जलसमुद्र और आकाश में उसकी कोखें हैं।

    ऋषि | देवता | छन्द | स्वर - भृगुर्ऋषिः। अजः पञ्चोदनो देवता। १, २, ५, ९, १२, १३, १५, १९, २५, त्रिष्टुभः, ३ चतुष्पात् पुरोऽति शक्वरी जगती, ४, १० नगत्यौ, १४, १७,२७, ३०, अनुष्टुभः ३० ककुम्मती, २३ पुर उष्णिक्, १६ त्रिपाद अनुष्टुप्, १८,३७ त्रिपाद विराड् गायत्री, २४ पञ्चपदाऽनुपटुबुष्णिग्गर्भोपरिष्टाद्बर्हता विराड् जगती २०-२२,२६ पञ्चपदाउष्णिग् गर्भोपरिष्टाद्बर्हता भुरिजः, ३१ सप्तपदा अष्टिः, ३३-३५ दशपदाः प्रकृतयः, ३६ दशपदा प्रकृतिः, ३८ एकावसाना द्विपदा साम्नी त्रिष्टुप, अष्टात्रिंशदर्चं सूक्तम्॥

    इस भाष्य को एडिट करें
    Top