अथर्ववेद - काण्ड 9/ सूक्त 5/ मन्त्र 38
सूक्त - भृगुः
देवता - अजः पञ्चौदनः
छन्दः - एकावसाना द्विपदा साम्नी त्रिष्टुप्
सूक्तम् - अज सूक्त
तास्ते॑ रक्षन्तु॒ तव॒ तुभ्य॑मे॒तं ता॑भ्य॒ आज्यं॑ ह॒विरि॒दं जु॑होमि ॥
स्वर सहित पद पाठता: । ते॒ । र॒क्ष॒न्तु॒ । तव॑ । तुभ्य॑म् । ए॒तम् । ताभ्य॑: । आज्य॑म् । ह॒वि: । इ॒दम् । जु॒हो॒मि॒ ॥५.३८॥
स्वर रहित मन्त्र
तास्ते रक्षन्तु तव तुभ्यमेतं ताभ्य आज्यं हविरिदं जुहोमि ॥
स्वर रहित पद पाठता: । ते । रक्षन्तु । तव । तुभ्यम् । एतम् । ताभ्य: । आज्यम् । हवि: । इदम् । जुहोमि ॥५.३८॥
अथर्ववेद - काण्ड » 9; सूक्त » 5; मन्त्र » 38
विषय - अज के दृष्टान्त से पञ्चौदन आत्मा का वर्णन।
भावार्थ -
हे पुरुष (ताः) वे सब प्रजाएँ (ते एतं रक्षन्तु) तेरे इस भाव की रक्षा करें। (तव) तेरी आज्ञा पालन करें। (तुभ्यम्) तेरे लिये हितकारी हों। मैं ब्रह्मज्ञानी होकर (ताभ्यः) उन समस्त प्रजाओं के लिये (इदं आज्यम्) इस घी (हविः) तथा सामग्री के तुल्य इस ब्रह्मज्ञान की आहुति (जुहोमि) प्रदान करता हूं।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - भृगुर्ऋषिः। अजः पञ्चोदनो देवता। १, २, ५, ९, १२, १३, १५, १९, २५, त्रिष्टुभः, ३ चतुष्पात् पुरोऽति शक्वरी जगती, ४, १० नगत्यौ, १४, १७,२७, ३०, अनुष्टुभः ३० ककुम्मती, २३ पुर उष्णिक्, १६ त्रिपाद अनुष्टुप्, १८,३७ त्रिपाद विराड् गायत्री, २४ पञ्चपदाऽनुपटुबुष्णिग्गर्भोपरिष्टाद्बर्हता विराड् जगती २०-२२,२६ पञ्चपदाउष्णिग् गर्भोपरिष्टाद्बर्हता भुरिजः, ३१ सप्तपदा अष्टिः, ३३-३५ दशपदाः प्रकृतयः, ३६ दशपदा प्रकृतिः, ३८ एकावसाना द्विपदा साम्नी त्रिष्टुप, अष्टात्रिंशदर्चं सूक्तम्॥
इस भाष्य को एडिट करें