Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 9/ सूक्त 5/ मन्त्र 1
    सूक्त - भृगुः देवता - अजः पञ्चौदनः छन्दः - त्रिष्टुप् सूक्तम् - अज सूक्त

    आ न॑यै॒तमा र॑भस्व सु॒कृतां॑ लो॒कमपि॑ गच्छतु प्रजा॒नन्। ती॒र्त्वा तमां॑सि बहु॒धा म॒हान्त्य॒जो नाक॒मा क्र॑मतां तृ॒तीय॑म् ॥

    स्वर सहित पद पाठ

    आ । न॒य॒ । ए॒तम् । आ । र॒भ॒स्व॒ । सु॒ऽकृता॑म् । लो॒कम् । अपि॑ । ग॒च्छ॒तु॒ । प्र॒ऽजा॒नन् । ती॒र्त्वा । तमां॑सि । ब॒हु॒ऽधा । म॒हान्ति॑ । अ॒ज: । नाक॑म् । आ । क्र॒म॒ता॒म् । तृ॒तीय॑म् ॥५.१॥


    स्वर रहित मन्त्र

    आ नयैतमा रभस्व सुकृतां लोकमपि गच्छतु प्रजानन्। तीर्त्वा तमांसि बहुधा महान्त्यजो नाकमा क्रमतां तृतीयम् ॥

    स्वर रहित पद पाठ

    आ । नय । एतम् । आ । रभस्व । सुऽकृताम् । लोकम् । अपि । गच्छतु । प्रऽजानन् । तीर्त्वा । तमांसि । बहुऽधा । महान्ति । अज: । नाकम् । आ । क्रमताम् । तृतीयम् ॥५.१॥

    अथर्ववेद - काण्ड » 9; सूक्त » 5; मन्त्र » 1

    भावार्थ -
    हे पुरुष ! (आनय) इस जीवात्मा को वश करके सम्मार्ग पर ले चल। (एतम् आ रभस्व) इस व्रत, वानप्रस्थ को आरम्भ कर। तेरा आत्मा (सु कृताम्) पुण्य करने हारे महापुरुषों के (लोकम् अपि) लोक को भी (प्रजानन्) उत्कृष्ट, ज्ञान सम्पन्न होकर (गच्छतु) प्राप्त हो। और वह आत्मा (बहुधा) बहुत तरह के (महान्ति) बड़े बड़े (तमांसि) अज्ञानों को, शोक, मोह, लोभ, काम, क्रोध आदि को (तीर्त्वा) पार करके (अजः) स्वयं अपने को अजन्मा, नित्य जान कर (तृतीयम्) तृतीय, तीर्णतम, इन सब विघ्न बाधाओं से बहुत परे स्थित (नाकम्) सुखमय मोक्षधाम में भी (आ क्रमताम्) जावे। ‘उमे तीर्त्वा अशनायापिपासे शोकातिगो मोदते स्वर्गलोके’। क० उप० १। १२॥ ‘महान्ति तमांसि’—बड़े भारी अन्धकारमय मृत्यु के पाश, जैसे—‘स मृत्युपाशान् पुरतः प्रणोद्य शोकातिगो मोदते स्वर्गलोके’। कठ० उप १। १८॥ ‘नाकम्’—स्वर्गो वै लोको नाकः। श० ६। ३। ३। १४॥ तम् (त्रयस्त्रिशं स्तोमं) उ नाकमित्याहुः। नहि प्रजापतिः कस्मैचन अकम्। तां० १०। १। १८॥ नहि तत्र जग्मुषे कस्मै चन अकं भवति। ता० २१। ८। ४॥ नाक स्वर्ग लोक है। वह ही ३३ वां देव प्रजापति स्वयं हैं। प्रजापति किसी के दुःख का कारण नहीं है। उस ‘नाक’ प्रजापति प्रभु के पास जाने वाले किसी को दुःख नहीं होता। ‘तमांसि’—मृत्युर्वै तमः। श० ५। ३। १। २। २॥ ‘पाप्मा वे तमः’ श० १२। ९। २। ८॥ पं० शंकर पाण्डुरंग ने इस सूक्त का विनियोग पञ्चौदन सव में बकरे को बलि करने, मारने, उसको मार कर स्वर्ग पहुँचाने के निमित्त किया है। सो असंगत है।

    ऋषि | देवता | छन्द | स्वर - भृगुर्ऋषिः। अजः पञ्चोदनो देवता। १, २, ५, ९, १२, १३, १५, १९, २५, त्रिष्टुभः, ३ चतुष्पात् पुरोऽति शक्वरी जगती, ४, १० नगत्यौ, १४, १७,२७, ३०, अनुष्टुभः ३० ककुम्मती, २३ पुर उष्णिक्, १६ त्रिपाद अनुष्टुप्, १८,३७ त्रिपाद विराड् गायत्री, २४ पञ्चपदाऽनुपटुबुष्णिग्गर्भोपरिष्टाद्बर्हता विराड् जगती २०-२२,२६ पञ्चपदाउष्णिग् गर्भोपरिष्टाद्बर्हता भुरिजः, ३१ सप्तपदा अष्टिः, ३३-३५ दशपदाः प्रकृतयः, ३६ दशपदा प्रकृतिः, ३८ एकावसाना द्विपदा साम्नी त्रिष्टुप, अष्टात्रिंशदर्चं सूक्तम्॥

    इस भाष्य को एडिट करें
    Top