Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 9/ सूक्त 4/ मन्त्र 24
    सूक्त - ब्रह्मा देवता - ऋषभः छन्दः - जगती सूक्तम् - ऋषभ सूक्त

    ए॒तं वो॒ युवा॑नं॒ प्रति॑ दध्मो॒ अत्र॒ तेन॒ क्रीड॑न्तीश्चरत॒ वशाँ॒ अनु॑। मा नो॑ हासिष्ट ज॒नुषा॑ सुभागा रा॒यश्च॒ पोषै॑र॒भि नः॑ सचध्वम् ॥

    स्वर सहित पद पाठ

    ए॒तम् । व॒: । युवा॑नम् । प्रति॑ । द॒ध्म॒: । अत्र॑ । तेन॑ । क्रीड॑न्ती: । च॒र॒त॒ । वशा॑न् । अनु॑ । मा । न॒: । हा॒सि॒ष्ट॒ । ज॒नुषा॑ । सु॒ऽभा॒गा॒: । रा॒य: । च॒ । पोषै॑: । अ॒भि । न॒: । स॒च॒ध्व॒म् ॥४.२५॥


    स्वर रहित मन्त्र

    एतं वो युवानं प्रति दध्मो अत्र तेन क्रीडन्तीश्चरत वशाँ अनु। मा नो हासिष्ट जनुषा सुभागा रायश्च पोषैरभि नः सचध्वम् ॥

    स्वर रहित पद पाठ

    एतम् । व: । युवानम् । प्रति । दध्म: । अत्र । तेन । क्रीडन्ती: । चरत । वशान् । अनु । मा । न: । हासिष्ट । जनुषा । सुऽभागा: । राय: । च । पोषै: । अभि । न: । सचध्वम् ॥४.२५॥

    अथर्ववेद - काण्ड » 9; सूक्त » 4; मन्त्र » 24

    भावार्थ -
    (एतम्) इस (युवानम्) सदा युवा प्रभु को (वः) तुम्हारे लिये (प्रति दध्मः) तुममें से प्रत्येक में स्थापित करते हैं। (अत्र) इस लोक में हे प्रजाजनो ! (वशान् अनु) तुम अपनी इन्द्रियों को वश करके (तम्) उस प्रभु के साथ (क्रीडन्तीः) क्रीड़ा करती हुई (चरत) विचरो, विहार करो ! हे (सुभागाः) सौभाग्य, युक्त प्रजाओ ! आप (जनुषा) स्वभाव से (नः) हमें (मा विहासिष्ट) कभी मत त्यागो और (रायः च) बहुत से धन धान्य (पोषैः) पुष्टिकारक दूध, अन्न आदि पदार्थों सहित (नः सचन्ताम्) हमें प्राप्त हो।

    ऋषि | देवता | छन्द | स्वर - ब्रह्मा ऋषिः। ऋषभो देवता। १-५, ७, ९, २२ त्रिष्टुभः। ८ भुरिक। ६, १०,२४ जगत्यौ। ११-१७, १९, २०, २३ अनुष्टुभः। १२ उपरिष्टाद् बृहती। २१ आस्तारपंक्तिः। चतुर्विंशर्चं सूक्तम्॥

    इस भाष्य को एडिट करें
    Top