Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 9/ सूक्त 4/ मन्त्र 1
    सूक्त - ब्रह्मा देवता - ऋषभः छन्दः - त्रिष्टुप् सूक्तम् - ऋषभ सूक्त

    साह॒स्रस्त्वे॒ष ऋ॑ष॒भः पय॑स्वा॒न्विश्वा॑ रू॒पाणि॑ व॒क्षणा॑सु॒ बिभ्र॑त्। भ॒द्रं दा॒त्रे यज॑मानाय शिक्षन्बार्हस्प॒त्य उ॒स्रिय॒स्तन्तु॒माता॑न् ॥

    स्वर सहित पद पाठ

    सा॒ह॒स्र: । त्वे॒ष: । ऋ॒ष॒भ: । पय॑स्वान् । विश्वा॑ । रू॒पाणि॑ । व॒क्षणा॑सु । बिभ्र॑त् । भ॒द्रम् । दा॒त्रे । यज॑मानाय । शिक्ष॑न् । बा॒र्ह॒स्प॒त्य: । उ॒स्रिय॑: । तन्तु॑म् । आ । अ॒ता॒न् ॥४.१॥


    स्वर रहित मन्त्र

    साहस्रस्त्वेष ऋषभः पयस्वान्विश्वा रूपाणि वक्षणासु बिभ्रत्। भद्रं दात्रे यजमानाय शिक्षन्बार्हस्पत्य उस्रियस्तन्तुमातान् ॥

    स्वर रहित पद पाठ

    साहस्र: । त्वेष: । ऋषभ: । पयस्वान् । विश्वा । रूपाणि । वक्षणासु । बिभ्रत् । भद्रम् । दात्रे । यजमानाय । शिक्षन् । बार्हस्पत्य: । उस्रिय: । तन्तुम् । आ । अतान् ॥४.१॥

    अथर्ववेद - काण्ड » 9; सूक्त » 4; मन्त्र » 1

    भावार्थ -
    (साहस्रः) सहस्रों शिरों, बाहुओं, पादों, चक्षुओं एवम् अनन्त सामर्थ्यो से युक्त, (त्वेषः) कान्तिमान्, (ऋषभः) सर्वव्यापक, सर्वप्रकाशक, (पयस्वान्) आनन्द रस से परिपूर्ण, वीर्यवान्, परमात्मा (विश्वा रूपाणि) समस्त कान्तिमान् लोकों को अपने (वक्षणासु) कोखों में, या वहन करने में समर्थ शक्तियों में, (बिभ्रत्) धारण करता हुआ, (बार्हस्पत्यः) स्वयं बृहत् महान् लोकों का स्वामी होकर, (उस्त्रियः) सब के भीतर स्वयं बसने वाला एवम् सबको अपने में वास देने वाला होकर (दाने) दानशील, आत्मसमर्पण करने हारे (यजमानाय) यजमान, आत्मा, पुरुष को (भद्रम्) सुखकारी, कल्याणमय लोक या देह (शिक्षन्) प्रदान करता हुआ (तन्तुम्) इस विस्तृत जगत्-मय तन्तु को (आतान्) फैलाता है।

    ऋषि | देवता | छन्द | स्वर - ब्रह्मा ऋषिः। ऋषभो देवता। १-५, ७, ९, २२ त्रिष्टुभः। ८ भुरिक। ६, १०,२४ जगत्यौ। ११-१७, १९, २०, २३ अनुष्टुभः। १२ उपरिष्टाद् बृहती। २१ आस्तारपंक्तिः। चतुर्विंशर्चं सूक्तम्॥

    इस भाष्य को एडिट करें
    Top