अथर्ववेद - काण्ड 9/ सूक्त 4/ मन्त्र 23
उपे॒होप॑पर्चना॒स्मिन्गो॒ष्ठ उप॑ पृञ्च नः। उप॑ ऋष॒भस्य॒ यद्रेत॒ उपे॑न्द्र॒ तव॑ वी॒र्यम् ॥
स्वर सहित पद पाठउप॑ । इ॒ह । उ॒प॒ऽप॒र्च॒न॒ । अ॒स्मिन् । गो॒ऽस्थे । उप॑ । पृ॒ञ्च॒ । न॒: । उप॑ । ऋ॒ष॒भस्य॑ । यत् । रेत॑: । उप॑ । इ॒न्द्र॒ । तव॑ । वी॒र्य᳡म् ॥४.२४॥
स्वर रहित मन्त्र
उपेहोपपर्चनास्मिन्गोष्ठ उप पृञ्च नः। उप ऋषभस्य यद्रेत उपेन्द्र तव वीर्यम् ॥
स्वर रहित पद पाठउप । इह । उपऽपर्चन । अस्मिन् । गोऽस्थे । उप । पृञ्च । न: । उप । ऋषभस्य । यत् । रेत: । उप । इन्द्र । तव । वीर्यम् ॥४.२४॥
अथर्ववेद - काण्ड » 9; सूक्त » 4; मन्त्र » 23
विषय - ऋषभ के दृष्टान्त से परमात्मा का वर्णन।
भावार्थ -
जिस प्रकार पशुशाला में गोपाल चाहता है कि सांड गौशाला में आकर गौओं को गर्भित करे उसी प्रकार हे (उपपर्चन) अति समीप हम से अनन्यभाव से सम्पृक्त सदा के संगी परमात्मन् ! (इह) इस अन्तःकरण में (उप) तुम सदा निवास करते हो, (अस्मिन्) इस (गोष्ठे) गौ, इन्द्रियों के स्थिति स्थान, देह या अन्तःकरण में (नः) हमें सदा (उप पृञ्च) प्राप्त हो। (ऋषभस्य) उस व्यापक श्रेष्ठ का (यत्) जो भी (रेतः) तेज या वीर्य, उत्पादक सामर्थ्य है. हे (इन्द्र) परमेश्वर ! (उप) साक्षात् वह (तव वीर्यम्) तेरा ही बल है।
टिप्पणी -
‘उपेदमुपपचनमासु गोषूपपृच्यताम्। उप ऋषभस्य रेतस्युपेन्द्र तववीर्ये’ इति ऋ०।
ऋषि | देवता | छन्द | स्वर - ब्रह्मा ऋषिः। ऋषभो देवता। १-५, ७, ९, २२ त्रिष्टुभः। ८ भुरिक। ६, १०,२४ जगत्यौ। ११-१७, १९, २०, २३ अनुष्टुभः। १२ उपरिष्टाद् बृहती। २१ आस्तारपंक्तिः। चतुर्विंशर्चं सूक्तम्॥
इस भाष्य को एडिट करें