Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 9/ सूक्त 4/ मन्त्र 11
    सूक्त - ब्रह्मा देवता - ऋषभः छन्दः - अनुष्टुप् सूक्तम् - ऋषभ सूक्त

    य इन्द्र॑ इव दे॒वेषु॒ गोष्वे॑ति वि॒वाव॑दत्। तस्य॑ ऋष॒भस्याङ्गा॑नि ब्र॒ह्मा सं स्तौ॑तु भ॒द्रया॑ ॥

    स्वर सहित पद पाठ

    य: । इन्द्र॑:ऽइव । दे॒वेषु॑ । गोषु॑ । एति॑ । वि॒ऽवाव॑दत् । तस्य॑ । ऋ॒ष॒भस्य॑ । अङ्गा॑नि । ब्र॒ह्मा । सम् । स्तौ॒तु॒ । भ॒द्रया॑ ॥४.११॥


    स्वर रहित मन्त्र

    य इन्द्र इव देवेषु गोष्वेति विवावदत्। तस्य ऋषभस्याङ्गानि ब्रह्मा सं स्तौतु भद्रया ॥

    स्वर रहित पद पाठ

    य: । इन्द्र:ऽइव । देवेषु । गोषु । एति । विऽवावदत् । तस्य । ऋषभस्य । अङ्गानि । ब्रह्मा । सम् । स्तौतु । भद्रया ॥४.११॥

    अथर्ववेद - काण्ड » 9; सूक्त » 4; मन्त्र » 11

    भावार्थ -
    (यः) जो परमेश्वर (देवेषु) देव अर्थात् प्राणों में (इन्द्रः इव) आत्मा के समान (गोषु) वेदवाणियों में व्याप्त होकर (वि वावदत्) नाना प्रकार के ज्ञानोपदेश करता हुआ (एति) स्वयं विराजमान है, (तस्य) उस महान् (ऋषभस्य) श्रेष्ठ परमेश्वर के (अंगानि) अंगों का (ब्रह्मा) चतुर्वेदवक्ता पुरुष (भद्रया) कल्याणमयी वेदवाणी द्वारा (सं स्तौतु) उत्तम रीति से वर्णन करे।

    ऋषि | देवता | छन्द | स्वर - ब्रह्मा ऋषिः। ऋषभो देवता। १-५, ७, ९, २२ त्रिष्टुभः। ८ भुरिक। ६, १०,२४ जगत्यौ। ११-१७, १९, २०, २३ अनुष्टुभः। १२ उपरिष्टाद् बृहती। २१ आस्तारपंक्तिः। चतुर्विंशर्चं सूक्तम्॥

    इस भाष्य को एडिट करें
    Top