अथर्ववेद - काण्ड 9/ सूक्त 4/ मन्त्र 16
ते कुष्ठि॑काः स॒रमा॑यै कु॒र्मेभ्यो॑ अदधुः श॒फान्। ऊब॑ध्यमस्य की॒टेभ्यः॑ श्वव॒र्तेभ्यो॑ अधारयन् ॥
स्वर सहित पद पाठते । कुष्ठि॑का: । स॒रमा॑यै । कू॒र्मेभ्य॑: । अ॒द॒धु॒: । श॒फान् । ऊब॑ध्यम् । अ॒स्य॒ । की॒टेभ्य॑: । श्वे॒ऽव॒र्तेभ्य॑: । अ॒धा॒र॒यन् ॥४.१६॥
स्वर रहित मन्त्र
ते कुष्ठिकाः सरमायै कुर्मेभ्यो अदधुः शफान्। ऊबध्यमस्य कीटेभ्यः श्ववर्तेभ्यो अधारयन् ॥
स्वर रहित पद पाठते । कुष्ठिका: । सरमायै । कूर्मेभ्य: । अदधु: । शफान् । ऊबध्यम् । अस्य । कीटेभ्य: । श्वेऽवर्तेभ्य: । अधारयन् ॥४.१६॥
अथर्ववेद - काण्ड » 9; सूक्त » 4; मन्त्र » 16
विषय - ऋषभ के दृष्टान्त से परमात्मा का वर्णन।
भावार्थ -
(ते) वे विद्वान् जन (कुष्ठिकाः) प्रजापति की कुष्ठियों, सुमों को (सरमायै) सरमा कुत्तों की जाति रूप से कल्पना करते हैं,(शफान्) और प्रजापति के खुर भागों को (कूर्मेभ्यः) कछुआ रूप से (अदधुः) कल्पना करते हैं. (श्वववर्त्तेभ्यः) एक दो दिन जाने वाली (कीटेभ्यः) समस्त कोमल कीट जातियों को (अस्य) इसका (ऊबध्यम्) अपक्व भोजन या मल (अधारयन्) कल्पित किया।
‘श्ववर्त्तभ्यः कीटेभ्यः’ ‘श्व वर्त्त’ अर्थात् कल तक विद्यमान एक दिन तक जीने वाले क्षुद्र प्राणी।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - ब्रह्मा ऋषिः। ऋषभो देवता। १-५, ७, ९, २२ त्रिष्टुभः। ८ भुरिक। ६, १०,२४ जगत्यौ। ११-१७, १९, २०, २३ अनुष्टुभः। १२ उपरिष्टाद् बृहती। २१ आस्तारपंक्तिः। चतुर्विंशर्चं सूक्तम्॥
इस भाष्य को एडिट करें