अथर्ववेद - काण्ड 9/ सूक्त 4/ मन्त्र 19
ब्रा॑ह्म॒णेभ्य॑ ऋष॒भं द॒त्त्वा वरी॑यः कृणुते॒ मनः॑। पुष्टिं॒ सो अ॒घ्न्यानां॒ स्वे गो॒ष्ठेऽव॑ पश्यते ॥
स्वर सहित पद पाठब्रा॒ह्म॒णेभ्य॑: । ऋ॒ष॒भम् । द॒त्त्वा । वरी॑य: । कृ॒णु॒ते॒ । मन॑: । पुष्टि॑म् । स: । अ॒घ्न्याना॑म् । स्वे । गो॒ऽस्थे । अव॑ । प॒श्य॒ते॒ ॥४.१९॥
स्वर रहित मन्त्र
ब्राह्मणेभ्य ऋषभं दत्त्वा वरीयः कृणुते मनः। पुष्टिं सो अघ्न्यानां स्वे गोष्ठेऽव पश्यते ॥
स्वर रहित पद पाठब्राह्मणेभ्य: । ऋषभम् । दत्त्वा । वरीय: । कृणुते । मन: । पुष्टिम् । स: । अघ्न्यानाम् । स्वे । गोऽस्थे । अव । पश्यते ॥४.१९॥
अथर्ववेद - काण्ड » 9; सूक्त » 4; मन्त्र » 19
विषय - ऋषभ के दृष्टान्त से परमात्मा का वर्णन।
भावार्थ -
यजमान पुरुष (ब्राह्मणेभ्यः) वेदवेत्ता पुरुषों को (ऋषभम्) सर्वश्रेष्ठ परमात्मा सम्बन्धी ज्ञान का (दत्वा) उपदेश दान देकर (मनः) अपने चित्त को (वरीयः) विशाल (कृणुते) कर लेता है। और (सः) वह दाता इससे (स्वे गोष्ठे) अपने शरीर में (अघ्न्यायां) अनश्वर शक्तियों की (पुष्टि) वृद्धि (अव पश्यते) देखता है।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - ब्रह्मा ऋषिः। ऋषभो देवता। १-५, ७, ९, २२ त्रिष्टुभः। ८ भुरिक। ६, १०,२४ जगत्यौ। ११-१७, १९, २०, २३ अनुष्टुभः। १२ उपरिष्टाद् बृहती। २१ आस्तारपंक्तिः। चतुर्विंशर्चं सूक्तम्॥
इस भाष्य को एडिट करें