Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 9/ सूक्त 4/ मन्त्र 12
    सूक्त - ब्रह्मा देवता - ऋषभः छन्दः - अनुष्टुप् सूक्तम् - ऋषभ सूक्त

    पा॒र्श्वे आ॑स्ता॒मनु॑मत्या॒ भग॑स्यास्तामनू॒वृजौ॑। अ॑ष्ठी॒वन्ता॑वब्रवीन्मि॒त्रो ममै॒तौ केव॑ला॒विति॑ ॥

    स्वर सहित पद पाठ

    पा॒र्श्वे इति॑ । आ॒स्ता॒म् । अनु॑ऽमत्या: । भग॑स्य । आ॒स्ता॒म् । अ॒नु॒ऽवृजौ॑ । अ॒ष्ठी॒वन्तौ॑ । अ॒ब्र॒वी॒त् । मि॒त्र: । मम॑ । ए॒तौ । केव॑लौ । इति॑ ॥४.१२॥


    स्वर रहित मन्त्र

    पार्श्वे आस्तामनुमत्या भगस्यास्तामनूवृजौ। अष्ठीवन्तावब्रवीन्मित्रो ममैतौ केवलाविति ॥

    स्वर रहित पद पाठ

    पार्श्वे इति । आस्ताम् । अनुऽमत्या: । भगस्य । आस्ताम् । अनुऽवृजौ । अष्ठीवन्तौ । अब्रवीत् । मित्र: । मम । एतौ । केवलौ । इति ॥४.१२॥

    अथर्ववेद - काण्ड » 9; सूक्त » 4; मन्त्र » 12

    भावार्थ -
    उस महान् परमेश्वर के (पार्श्वे) दोनों पार्श्व, पासे (अनुमत्याः) अनुमति, द्यौ के कल्पित (आस्ताम्) हैं। और (अनूवृजौ) पसुलियों के दोनों भाग (भगस्य) भग, सूर्य के हैं, (मित्रः) मित्र=वायु (अब्रवीत्) कहता है कि (अष्ठीवन्तौ) अस्थि के बने दोनों घुटने (एतौ) ये दोनों (केवलौ मम) मेरे बने हुए या कल्पित हैं।

    ऋषि | देवता | छन्द | स्वर - ब्रह्मा ऋषिः। ऋषभो देवता। १-५, ७, ९, २२ त्रिष्टुभः। ८ भुरिक। ६, १०,२४ जगत्यौ। ११-१७, १९, २०, २३ अनुष्टुभः। १२ उपरिष्टाद् बृहती। २१ आस्तारपंक्तिः। चतुर्विंशर्चं सूक्तम्॥

    इस भाष्य को एडिट करें
    Top