Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 9/ सूक्त 4/ मन्त्र 20
    सूक्त - ब्रह्मा देवता - ऋषभः छन्दः - भुरिक्त्रिष्टुप् सूक्तम् - ऋषभ सूक्त

    गावः॑ सन्तु प्र॒जाः स॒न्त्वथो॑ अस्तु तनूब॒लम्। तत्सर्व॒मनु॑ मन्यन्तां दे॒वा ऋ॑षभदा॒यिने॑ ॥

    स्वर सहित पद पाठ

    गाव॑: । स॒न्तु॒ । प्र॒ऽजा: । स॒न्तु॒ । अथो॒ इति॑ । अ॒स्तु॒ । त॒नू॒ऽब॒लम् । तत् । सर्व॑म् । अनु॑ । म॒न्य॒न्ता॒म् । दे॒वा: । ऋ॒ष॒भ॒ऽदा॒यि॑ने ॥४.२०॥


    स्वर रहित मन्त्र

    गावः सन्तु प्रजाः सन्त्वथो अस्तु तनूबलम्। तत्सर्वमनु मन्यन्तां देवा ऋषभदायिने ॥

    स्वर रहित पद पाठ

    गाव: । सन्तु । प्रऽजा: । सन्तु । अथो इति । अस्तु । तनूऽबलम् । तत् । सर्वम् । अनु । मन्यन्ताम् । देवा: । ऋषभऽदायिने ॥४.२०॥

    अथर्ववेद - काण्ड » 9; सूक्त » 4; मन्त्र » 20

    भावार्थ -
    (गावः सन्तु) हमारी इन्द्रिय शक्तियां हों, (प्रजाः-सन्तु) उत्तम प्रजा, सन्तानें हों, (अथो) और (तनू बलम् अस्तु) शरीर में बल हो। (देवाः) विद्वान् हितकारी लोग (ऋषभ-दायिने) सर्वश्रेष्ठ प्रभु का उपदेश करने वाले के लिये (तत् सर्वम्) उपरोक्त सब कुछ की (अनु मन्यन्ताम्) अनुमति देते हैं। अर्थात् ऐसे व्यक्ति को ये सब वस्तुएं प्राप्त हो जाती हैं—यह मानते हैं।

    ऋषि | देवता | छन्द | स्वर - ब्रह्मा ऋषिः। ऋषभो देवता। १-५, ७, ९, २२ त्रिष्टुभः। ८ भुरिक। ६, १०,२४ जगत्यौ। ११-१७, १९, २०, २३ अनुष्टुभः। १२ उपरिष्टाद् बृहती। २१ आस्तारपंक्तिः। चतुर्विंशर्चं सूक्तम्॥

    इस भाष्य को एडिट करें
    Top