Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 9/ सूक्त 4/ मन्त्र 21
    सूक्त - ब्रह्मा देवता - ऋषभः छन्दः - आस्तारपङ्क्तिः सूक्तम् - ऋषभ सूक्त

    अ॒यं पि॑पान॒ इन्द्र॒ इद्र॒यिं द॑धातु चेत॒नीम्। अ॒यं धे॒नुं सु॒दुघां॒ नित्य॑वत्सां॒ वशं॑ दुहां विप॒श्चितं॑ प॒रो दि॒वः ॥

    स्वर सहित पद पाठ

    अ॒यम् । पिपा॑न: । इन्द्र॑: । इत् । र॒यिम् । द॒धा॒तु॒ । चे॒त॒नीम् । अ॒यम् । धे॒नुम् । सु॒ऽदुघा॑म् । नित्य॑ऽवत्साम् । वश॑म् । दु॒हा॒म् । वि॒प॒:ऽचित॑म् । प॒र: । दि॒व:॥४.२१॥


    स्वर रहित मन्त्र

    अयं पिपान इन्द्र इद्रयिं दधातु चेतनीम्। अयं धेनुं सुदुघां नित्यवत्सां वशं दुहां विपश्चितं परो दिवः ॥

    स्वर रहित पद पाठ

    अयम् । पिपान: । इन्द्र: । इत् । रयिम् । दधातु । चेतनीम् । अयम् । धेनुम् । सुऽदुघाम् । नित्यऽवत्साम् । वशम् । दुहाम् । विप:ऽचितम् । पर: । दिव:॥४.२१॥

    अथर्ववेद - काण्ड » 9; सूक्त » 4; मन्त्र » 21

    भावार्थ -
    (अयम्) यह (पिपानः) वृद्धिशील विशाल प्रभु (इन्द्र इत्) इन्द्र ही है। वह हमें (चेतनीम्) चेतना सम्पन्न, (रयिम्) सम्पत्ति अर्थात् चितिशक्ति (दधातु) प्रदान करे। (अयम्) वह (नित्यवत्साम्) नित्य मनोरूप वत्स सहित (सु-दुधाम्) उत्तम आनन्दरस देने वाली, सुख से दोहने योग्य (धेनुं) चितिशक्ति रूप गौ को और (वशम्) वशी, जितेन्द्रिय (विपश्चितम्) मेधावी पुरुष को पूर्ण करे।

    ऋषि | देवता | छन्द | स्वर - ब्रह्मा ऋषिः। ऋषभो देवता। १-५, ७, ९, २२ त्रिष्टुभः। ८ भुरिक। ६, १०,२४ जगत्यौ। ११-१७, १९, २०, २३ अनुष्टुभः। १२ उपरिष्टाद् बृहती। २१ आस्तारपंक्तिः। चतुर्विंशर्चं सूक्तम्॥

    इस भाष्य को एडिट करें
    Top