अथर्ववेद - काण्ड 9/ सूक्त 5/ मन्त्र 35
सूक्त - भृगुः
देवता - अजः पञ्चौदनः
छन्दः - दशपदा प्रकृतिः
सूक्तम् - अज सूक्त
यो वा उ॒द्यन्तं॒ नाम॒र्तुं वेद॑। उ॑द्यतीमु॑द्यतीमे॒वाप्रि॑यस्य॒ भ्रातृ॑व्यस्य॒ श्रिय॒मा द॑त्ते। ए॒ष वा उ॒द्यन्नाम॒र्तुर्यद॒जः पञ्चौ॑दनः। निरे॒वाप्रि॑यस्य॒ भ्रातृ॑व्यस्य॒ श्रियं॑ दहति॒ भव॑त्या॒त्मना॒ यो॒जं पञ्चौ॑दनं॒ दक्षि॑णाज्योतिषं॒ ददा॑ति ॥
स्वर सहित पद पाठय: । वै । उ॒त्ऽयन्त॑म् । नाम॑ । ऋ॒तुम् । वेद॑ । उ॒द्य॒तीम्ऽउ॑द्यतीम् । ए॒व । अप्रि॑यस्य । भ्रातृ॑व्यस्य। श्रिय॑म् । आ । द॒त्ते॒ । ए॒ष: । वै । उ॒त्ऽयन् । नाम॑ । ऋ॒तु: । यत् । अ॒ज: । पञ्च॑ऽओदन:॥५.३५॥
स्वर रहित मन्त्र
यो वा उद्यन्तं नामर्तुं वेद। उद्यतीमुद्यतीमेवाप्रियस्य भ्रातृव्यस्य श्रियमा दत्ते। एष वा उद्यन्नामर्तुर्यदजः पञ्चौदनः। निरेवाप्रियस्य भ्रातृव्यस्य श्रियं दहति भवत्यात्मना योजं पञ्चौदनं दक्षिणाज्योतिषं ददाति ॥
स्वर रहित पद पाठय: । वै । उत्ऽयन्तम् । नाम । ऋतुम् । वेद । उद्यतीम्ऽउद्यतीम् । एव । अप्रियस्य । भ्रातृव्यस्य। श्रियम् । आ । दत्ते । एष: । वै । उत्ऽयन् । नाम । ऋतु: । यत् । अज: । पञ्चऽओदन:॥५.३५॥
अथर्ववेद - काण्ड » 9; सूक्त » 5; मन्त्र » 35
विषय - अज के दृष्टान्त से पञ्चौदन आत्मा का वर्णन।
भावार्थ -
(यः वै) जो पुरुष (उद्यन्तं नाम ऋतुं वेद) ‘उद्यत्’ नामक ऋतु अर्थात् शिशिर ऋतु को जानता है अर्थात उस ऋतु को जानता है जब कि सूर्य उत्तरायण की ओर प्रयाण करने लगता वह (अप्रियस्य भ्रातृव्यस्य) अपने अप्रिय शत्रु अर्थात् काम क्रोध आदि की (उद्यतीद्यतीम् श्रियम् एव आदत्ते) निरंतर उठती हुई प्रत्येक शक्ति को हर लेता है। (एष वा उद्यत् नाम ऋतुः यत् पंचौदनः अजः) क्योंकि यह जो पचौदन नामक अज परमात्मा है वह ही यह ‘उद्यत्’ नाम ऋतु है अर्थात् वही शिशिर ऋतु की नियामक शक्ति होने के कारण, शिशिर ऋतु रूप है। (निरेवास्य०) इत्यादि पूर्ववत्।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - भृगुर्ऋषिः। अजः पञ्चोदनो देवता। १, २, ५, ९, १२, १३, १५, १९, २५, त्रिष्टुभः, ३ चतुष्पात् पुरोऽति शक्वरी जगती, ४, १० नगत्यौ, १४, १७,२७, ३०, अनुष्टुभः ३० ककुम्मती, २३ पुर उष्णिक्, १६ त्रिपाद अनुष्टुप्, १८,३७ त्रिपाद विराड् गायत्री, २४ पञ्चपदाऽनुपटुबुष्णिग्गर्भोपरिष्टाद्बर्हता विराड् जगती २०-२२,२६ पञ्चपदाउष्णिग् गर्भोपरिष्टाद्बर्हता भुरिजः, ३१ सप्तपदा अष्टिः, ३३-३५ दशपदाः प्रकृतयः, ३६ दशपदा प्रकृतिः, ३८ एकावसाना द्विपदा साम्नी त्रिष्टुप, अष्टात्रिंशदर्चं सूक्तम्॥
इस भाष्य को एडिट करें