अथर्ववेद - काण्ड 9/ सूक्त 5/ मन्त्र 29
अ॑नुपू॒र्वव॑त्सां धे॒नुम॑न॒ड्वाह॑मुप॒बर्ह॑णम्। वासो॒ हिर॑ण्यं द॒त्त्वा ते य॑न्ति॒ दिव॑मुत्त॒माम् ॥
स्वर सहित पद पाठअ॒नु॒पू॒र्वऽव॑त्साम् । धे॒नुम् । अ॒न॒ड्वाह॑म् । उ॒प॒ऽबर्ह॑णम् । वास॑: । हिर॑ण्यम् । द॒त्त्वा । ते । य॒न्ति॒ । दिव॑म् । उ॒त्ऽत॒माम् ॥५.२९॥
स्वर रहित मन्त्र
अनुपूर्ववत्सां धेनुमनड्वाहमुपबर्हणम्। वासो हिरण्यं दत्त्वा ते यन्ति दिवमुत्तमाम् ॥
स्वर रहित पद पाठअनुपूर्वऽवत्साम् । धेनुम् । अनड्वाहम् । उपऽबर्हणम् । वास: । हिरण्यम् । दत्त्वा । ते । यन्ति । दिवम् । उत्ऽतमाम् ॥५.२९॥
अथर्ववेद - काण्ड » 9; सूक्त » 5; मन्त्र » 29
विषय - अज के दृष्टान्त से पञ्चौदन आत्मा का वर्णन।
भावार्थ -
(अनुपूर्व वत्साम्) प्रति वर्ष क्रम से बछड़ा देने वाली (धेनुम्) गाय (अनड्वाहम्) शकट खैंचने में समर्थ बैल, (उपबर्हणम्) एक बड़ा तकिया (वासः) वस्त्र ओर (हिरण्यम्) सुवर्ण का (दत्वा) दान देकर (ते) वे लोग (उत्तमाम्) उत्कृष्ट (दिवम्) प्रकाशमय लोक को (यन्ति) प्राप्त होते हैं। धेनु आदि शब्द यहां सांकेतिक हैं जैसे धेनु वाणी। उसका वत्स मन है। क्रम से मनोयोग सहित उच्चारण की गई वाणी ‘अनुपूर्ववत्सा घेनु’ है। प्राण=अनड्वान् या बैल है। उपबर्हण=अन्न है। वत्स=शरीर है. हिरण्य=आत्मा है। उपबर्हण=जो प्रजाजन के भले के लिए अपनी इन शक्तियों का दान करते हैं, प्रजाजन से प्रतिफल न चाहता हुआ उनके उपकार में इन्हें लगा दिता है वह मोक्ष को पाता है।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - भृगुर्ऋषिः। अजः पञ्चोदनो देवता। १, २, ५, ९, १२, १३, १५, १९, २५, त्रिष्टुभः, ३ चतुष्पात् पुरोऽति शक्वरी जगती, ४, १० नगत्यौ, १४, १७,२७, ३०, अनुष्टुभः ३० ककुम्मती, २३ पुर उष्णिक्, १६ त्रिपाद अनुष्टुप्, १८,३७ त्रिपाद विराड् गायत्री, २४ पञ्चपदाऽनुपटुबुष्णिग्गर्भोपरिष्टाद्बर्हता विराड् जगती २०-२२,२६ पञ्चपदाउष्णिग् गर्भोपरिष्टाद्बर्हता भुरिजः, ३१ सप्तपदा अष्टिः, ३३-३५ दशपदाः प्रकृतयः, ३६ दशपदा प्रकृतिः, ३८ एकावसाना द्विपदा साम्नी त्रिष्टुप, अष्टात्रिंशदर्चं सूक्तम्॥
इस भाष्य को एडिट करें